Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:राजा
Meaning (sk):
Meaning (en):king/chief/yakSa/prince/kSatriya/guidance/sovereign/government/man of the royal tribe or the military caste
Sloka:
2|8|1|2राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥
2|8|17|2स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥
3|3|60|2ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥
3|3|61|1स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।
3|3|61|2मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥
3|3|111|2इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
3|3|206|4हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राज् (2)पुंallराट् 2|8|1|2|1king/chief/radiant/shining/sovereign/kin ...क्षत्रियवर्गः
राज् (2)पुंallराट् 2|8|1|2|2king/chief/radiant/shining/sovereign/kin ...क्षत्रियवर्गः
पार्थिवपुंallपार्थिवः 2|8|1|2|3king/royal/earthy/prince/earthly/warrior ...क्षत्रियवर्गः
क्ष्माभृत् (3)पुंallक्ष्माभृत् 2|8|1|2|4mountainक्षत्रियवर्गः
[vk] पर्वतः - पर्वतः - Mountain
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
नृपपुंallनृपः 2|8|1|2|5king/prince/sovereign/kind of measure/pr ...क्षत्रियवर्गः
भूपपुंallभूपः 2|8|1|2|6king/prince/earth-protector/term for the ...क्षत्रियवर्गः
महीक्षित्पुंallमहीक्षित् 2|8|1|2|7king/prince/earth-rulerक्षत्रियवर्गः
स्वामिन् (3)पुंallस्वामी 2|8|17|2|1king/lord/chief/owner/lover/master/princ ...क्षत्रियवर्गः
[vk] कार्तिकेयः - शिवपुत्रः - स्कन्दः - Epithet of Subrahmaṇya
[ak] अधिपतिः - king/lord/chief/owner/lover/master/prince/husband/employer/commander/proprietor/ ...
सुत (3)पुंallसुतः 3|3|60|2|2son/king/urged/allowed/begotten/impelled ...नानार्थवर्गः
[vk] गुह्यकः - कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः - Name of a lower deity
[ak] पुत्रः - son/child/species of plant/used to form diminutives/species of small venomous an ...
भूभृत् (2)पुंallभूभृत् 3|3|61|1|2king/prince/mountain/earth-supporter/ter ...नानार्थवर्गः
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
मूर्धाभिषिक्त (2)पुंallमूर्धाभिषिक्तः 3|3|61|2|1minister/anointed/universally/consecrate ...नानार्थवर्गः
[ak] क्षत्रियः - red horse/governing/endowed with sovereignty/member of the Kshatriya caste/warri ...
राजन् (3)पुंallराजा 3|3|111|2|2king/chief/yakSa/prince/kSatriya/guidanc ...नानार्थवर्गः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] क्षत्रियः - red horse/governing/endowed with sovereignty/member of the Kshatriya caste/warri ...
हाल (2)पुंallहालः 3|3|206|4|1plough/scraper/horse of a yellowish brow ...नानार्थवर्गः
[ak] सुरा - wine/water/snake/alcoholic drink/drinking vessel/spirituous liquor
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->राजसमूहः
--[परा_अपरासंबन्धः]-->क्षत्रियः
--[स्व_स्वामीसंबन्धः]-->चक्रवर्ती
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]अधिकारी lord/ruler/master/warden/visible/overseer/chairman/inspector/president/observabl ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]अन्तःपुरचारिणनपुंसकाः eunuch/one employed in the women's apartments --[स्व_स्वामीसंबन्धः]--> राजा
[ak]अन्तःपुरस्य_रक्षाधिकारी snake/debauchee/chamberlain/covered with/wrapped up in/libidinous man/furnished ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]अन्तःपुराधिकृतः superintendent of the women's apartments --[स्व_स्वामीसंबन्धः]--> राजा
[ak]एकग्रामाधिकारी staying/lasting/constant/stopping/tarrying/enduring/abiding in/overseer of a vil ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]चामरम् coming from the Yak/belonging to a chowrie/metre of 4 x 15 syllables --[अन्यसंबन्धाः]--> राजा
[ak]चामरम् coming from the Yak/belonging to a chowrie/metre of 4 x 15 syllables --[स्व_स्वामीसंबन्धः]--> राजा
[ak]चामरम् coming from the Yak/belonging to a chowrie/metre of 4 x 15 syllables --[गुण-गुणी-भावः]--> राजा
[ak]चारपुरुषः spy/secret agent/having a suitable appearance --[स्व_स्वामीसंबन्धः]--> राजा
[ak]छत्रम् umbrella --[अन्यसंबन्धाः]--> राजा
[ak]छत्रम् umbrella --[गुण-गुणी-भावः]--> राजा
[ak]छत्रम् umbrella --[स्व_स्वामीसंबन्धः]--> राजा
[ak]ज्यौतिषिकः astrologer/astronomer --[स्व_स्वामीसंबन्धः]--> राजा
[ak]दूतः angel/envoy/emissary/messenger/negotiator/ambassador --[स्व_स्वामीसंबन्धः]--> राजा
[ak]द्वारपालकः particular alliance --[स्व_स्वामीसंबन्धः]--> राजा
[ak]धर्माध्यक्षः family priest/domestic chaplain/placed at the head/chief priest of a king --[स्व_स्वामीसंबन्धः]--> राजा
[ak]नृपच्छत्रम् None --[गुण-गुणी-भावः]--> राजा
[ak]न्यायाधीशः judge/one who interrogates and discriminates --[स्व_स्वामीसंबन्धः]--> राजा
[ak]पट्टमहिषी buffalo-cow/female of a bird/buffalo [female]/first wife of a king/any woman of ... --[पति_पत्नीसंबन्धः]--> राजा
[ak]पृष्ठतो_वर्तमानः_राजा heel-catcher/attacking in the rear/an enemy in the rear or a commander in the re ... --[परा_अपरासंबन्धः]--> राजा
[ak]बद्धपट्टा_राज्ञी queen/goddess/worship/reverence/Her Majesty/female deity/kind of bird/princess l ... --[पति_पत्नीसंबन्धः]--> राजा
[ak]बहुग्रामाधिकृतः king/kRSNa/herder/milkman/cowherd/guardian/herdsman/protector/chief herdsman/hea ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]मन्त्री queen/conjurer/minister/sorcerer/enchanter/counsellor/12th mansion/wise or eloqu ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]योद्धा soldier/fighter/warrior --[स्व_स्वामीसंबन्धः]--> राजा
[ak]रथारूढयोद्धा driver/kSatriya/charioteer/carried in chariot/consisting of chariot/accustomed t ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राजगृहम् stuccoed/plastered/calcareous spar/having plaster or cement/made of or coming fr ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राजगृहसामान्यम् palace/cemetery/royal tent/royal house/caravansery/king's house --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राजपुत्री mistress/princess --[जन्य_जनकसंबन्धः]--> राजा
[ak]राजभार्या serpent nymph/kind of heroine --[पति_पत्नीसंबन्धः]--> राजा
[ak]राजशक्तिः power/might/effect/beauty/impact/majesty/dignity/prowess/strength/efficacy/great ... --[गुण-गुणी-भावः]--> राजा
[ak]राजादिस्तुतिपाठकः minstrel/balladeer/to praise or honour --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राजासनम् throne/royal seat --[अन्यसंबन्धाः]--> राजा
[ak]राजासनम् throne/royal seat --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राजासनम् throne/royal seat --[गुण-गुणी-भावः]--> राजा
[ak]राज्ञः_बाला maiden/young girl --[जन्य_जनकसंबन्धः]--> राजा
[ak]राज्ञः_रक्षिगणम् body-guard/assemblage of guards or sentinels --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राज्ञः_रक्षिगणम् body-guard/assemblage of guards or sentinels --[अन्यसंबन्धाः]--> राजा
[ak]राज्ञां_छत्रचामरादिव्यापारः way/mode/form/origin/method/manner/chapter/process/section/reaction/creation/cer ... --[गुण-गुणी-भावः]--> राजा
[ak]राज्ञां_स्त्रीगृहम् women's apartments --[स्व_स्वामीसंबन्धः]--> राजा
[ak]राज्ञी mistress/noble lady --[पति_पत्नीसंबन्धः]--> राजा
[ak]राज्यगुणः seam/part/fold/joint/hinge/union/crisis/league/treaty/homely/crevice/horizon/por ... --[गुण-गुणी-भावः]--> राजा
[ak]राज्याङ्गाः limb of royalty/government department/requisite of regal administration --[स्व_स्वामीसंबन्धः]--> राजा
[ak]रूप्याधिकृतः master of the mint/superintendent of silver or silver coinage --[स्व_स्वामीसंबन्धः]--> राजा
[ak]लेखकः clerk/writer/author/scribe/copyist/secretary/one who delineates or paints --[स्व_स्वामीसंबन्धः]--> राजा
[ak]शत्रुमित्राभ्यां_परतरः_राजा stoic/inert/ascetic/neutral/passive/stranger/inactive/apathetic/indifferent/phil ... --[परा_अपरासंबन्धः]--> राजा
[ak]शत्रुराज्याव्यवहितराजा ally/friend --[परा_अपरासंबन्धः]--> राजा
[ak]सम्राट् crown [with capital] --[परा_अपरासंबन्धः]--> राजा
[ak]सहस्रभटनेता infinite/thousand fold/exceedingly numerous/relating or belonging to a thousand/ ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सारथिः ocean/helper/coachman/assistant/charioteer/driver of a car/son of a saratha/any ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सुवर्णकृतराजासनम् throne/king's seat/lion's-seat/particular sedent posture --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सुवर्णाधिकृतः treasurer --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सेनानियन्तः being on the horizon/guard posted in a circle --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सेनारक्षकः guard/sentinel/army-protector --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सेवकः sack/using/sewer/votary/servant/attender/follower/revering/employing/attendant/p ... --[स्व_स्वामीसंबन्धः]--> राजा
[ak]सेवकः sack/using/sewer/votary/servant/attender/follower/revering/employing/attendant/p ... --[अन्यसंबन्धाः]--> राजा
[ak]सैन्याधिपतिः chief/general/commander/leader of an army --[स्व_स्वामीसंबन्धः]--> राजा
[ak]स्वदेशाव्यवहितदेशराजा enemy [foe , rival] --[परा_अपरासंबन्धः]--> राजा
[ak]हस्तिपकः mahout/elephant/elephant driver --[स्व_स्वामीसंबन्धः]--> राजा
Response Time: 0.0526 s.