Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कार्तिकेयः
Meaning (sk):शिवपुत्रः - स्कन्दः
Meaning (en):Epithet of Subrahmaṇya
Sloka:
1|1|54|2कुमारः शरजः स्कन्दस्तारकारिरुमासुतः॥
1|1|55|1महासेनो महातेजाः शक्तिपाणिर्गुहोऽग्निभूः।
1|1|55|2वैजयन्तः सिद्धसेनः सेनानीः शिखिवाहनः॥
1|1|56|1स्वामी गाङ्गेयगौरेयब्रह्मचारिमहौजसः।
1|1|56|2षाण्मातुरः कार्त्तिकेयो ब्रह्मगर्भः षडाननः॥
1|1|57|1सुब्रह्मण्यो नीलदंष्ट्रः क्रौञ्चारिः कक्कुटध्वजः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुमार (3)पुंallकुमारः 1|1|54|2|1Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
शरजपुंallशरजः 1|1|54|2|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
स्कन्द (2)पुंallस्कन्दः 1|1|54|2|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
तारकारिपुंallतारकारिः 1|1|54|2|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
उमासुतपुंallउमासुतः 1|1|54|2|5Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
महासेन (2)पुंallमहासेनः 1|1|55|1|1Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
महातेजस्पुंallमहातेजः 1|1|55|1|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
शक्तिपाणिपुंallशक्तिपाणिः 1|1|55|1|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
गुह (2)पुंallगुहः 1|1|55|1|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
अग्निभू (2)पुंallअग्निभूः 1|1|55|1|5Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
वैजयन्त (4)पुंallवैजयन्तः 1|1|55|2|1Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
सिद्धसेनपुंallसिद्धसेनः 1|1|55|2|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
सेनानी (3)पुंallसेनानी 1|1|55|2|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
शिखिवाहन (2)पुंallशिखिवाहनः 1|1|55|2|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
स्वामिन् (3)पुंallस्वामी 1|1|56|1|1Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
गाङ्गेयपुंallगाङ्गेयः 1|1|56|1|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
गौरेयपुंallगौरेयः 1|1|56|1|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
ब्रह्मचारिन् (3)पुंallब्रह्मचारी 1|1|56|1|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
महौजस्पुंallमहौजः 1|1|56|1|5Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
षाण्मातुर (2)पुंallषाण्मातुरः 1|1|56|2|1Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
कार्तिकेय (2)पुंallकार्तिकेयः 1|1|56|2|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
ब्रह्मगर्भपुंallब्रह्मगर्भः 1|1|56|2|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
षडानन (2)पुंallषडाननः 1|1|56|2|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
सुब्रह्मण्यपुंallसुब्रह्मण्यः 1|1|57|1|1Second son of Śivaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
नीलदंष्ट्रपुंallनीलदंष्ट्रः 1|1|57|1|2Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
क्रौञ्चारिपुंallक्रौञ्चारिः 1|1|57|1|3Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
कुक्कुटध्वजपुंallकुक्कुटध्वजः 1|1|57|1|4Epithet of Subrahmaṇyaशिवपुत्रः - स्कन्दःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->शिवः
--[जातिः]-->देवता
Incoming Relations:
[vk]नैगमेयः नैगमेयः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[स्व_स्वामीसंबन्धः]--> कार्तिकेयः
[vk]विशाखः विशाखः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[स्व_स्वामीसंबन्धः]--> कार्तिकेयः
[vk]शाखः शाखः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[स्व_स्वामीसंबन्धः]--> कार्तिकेयः
Response Time: 0.0366 s.