Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सुरा
Meaning (sk):
Meaning (en):wine/water/snake/alcoholic drink/drinking vessel/spirituous liquor
Sloka:
2|10|39|1सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा।
2|10|39|2गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥
2|10|40|1मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्।
3|3|52|1वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी।
3|3|103|1मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
3|3|206|4हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
3|3|226|4कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुरास्त्रीallसुरा 2|10|39|1|1wine/water/snake/alcoholic drink/drinkin ...शूद्रवर्गः
हलिप्रियास्त्रीallहलिप्रिया 2|10|39|1|2spirituous liquorशूद्रवर्गः
हालास्त्रीallहाला 2|10|39|1|3spirituous liquorशूद्रवर्गः
परिस्रुत् (2)स्त्रीallपरिस्रुत् 2|10|39|1|4foaming/flowing/dropping/fermenting/flow ...शूद्रवर्गः
वरुणात्मजास्त्रीallवरुणात्मजा 2|10|39|1|5water-god's daughter/spirituous or vinou ...शूद्रवर्गः
गन्धोत्तमास्त्रीallगन्धोत्तमा 2|10|39|2|1spirituous or vinous liquorशूद्रवर्गः
प्रसन्नास्त्रीallप्रसन्ना 2|10|39|2|2pleasing/propitiatingशूद्रवर्गः
इरा (4)स्त्रीallइरा 2|10|39|2|3food/water/earth/speech/comfort/draught/ ...शूद्रवर्गः
कादम्बरीस्त्रीallकादम्बरी 2|10|39|2|4preaching-crow/spirituous liquor/fiction ...शूद्रवर्गः
परिस्रुत् (2)स्त्रीallपरिस्रुत् 2|10|39|2|5foaming/flowing/dropping/fermenting/flow ...शूद्रवर्गः
मदिरास्त्रीallमदिरा 2|10|40|1|1wine/nectar/wagtail/kind of metre/spirit ...शूद्रवर्गः
कश्य (3)नपुंallकश्यम् 2|10|40|1|2horse's flank/spirituous liquor/deservin ...शूद्रवर्गः
मद्यनपुंallमद्यम् 2|10|40|1|3wine/liquor/lovely/gladdening/inebrianti ...शूद्रवर्गः
वारुणी (4)स्त्रीallवारुणी 3|3|52|1|2west/nakSatra zatabhiSaj/any spirituous ...नानार्थवर्गः
मधु (6)पुंallमधुः 3|3|103|1|1sweet/pleasant/agreeableनानार्थवर्गः
हाल (2)पुंallहालः 3|3|206|4|1plough/scraper/horse of a yellowish brow ...नानार्थवर्गः
अनुतर्ष (2)पुंallअनुतर्षः 3|3|226|4|2wish/desire/thirst/drinking vessel/thirs ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मद्यगृहम्
--[उपाधि]-->पानीयम्
Incoming Relations:
[ak]इक्षुशाकादिजन्यमद्यम् kind of intoxicating drink --[परा_अपरासंबन्धः]--> सुरा
[ak]नानाद्रव्यकृतमद्यम् sin/bassia/ferment/drug or seed used to produce fermentation in the manufacture ... --[परा_अपरासंबन्धः]--> सुरा
[ak]मधुकपुष्पकृतमद्यम् sweet spirituous liquor/decoction of honey or of the blossoms of the honey tree ... --[परा_अपरासंबन्धः]--> सुरा
[ak]शौण्डिकः distiller and vendor of spirituous liquors --[उपजीव्य_उपजीवक_भावः]--> सुरा
[ak]सुराकल्कः spirituous liquor used for distillation --[अवयव_अवयवीसंबन्धः]--> सुरा
[ak]सुरामण्डः barm/yeast/scum or froth of beer --[अवयव_अवयवीसंबन्धः]--> सुरा
Response Time: 0.0289 s.