Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चारपुरुषः
Meaning (sk):None
Meaning (en):spy/secret agent/having a suitable appearance
Sloka:
2|8|13|1यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः।
2|8|13|2चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥
3|3|205|2करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
यथार्हवर्णपुंallयथार्हवर्णः 2|8|13|1|1spy/secret agent/having a suitable appea ...क्षत्रियवर्गः
प्रणिधि (2)पुंallप्रणिधिः 2|8|13|1|2spy/care/prayer/spying/asking/request/em ...क्षत्रियवर्गः
अपसर्पपुंallअपसर्पः 2|8|13|1|3spy/secret emissary or agentक्षत्रियवर्गः
चर (2)पुंallचरः 2|8|13|1|4spy/air/wind/being/going/moving/cowrie/l ...क्षत्रियवर्गः
स्पश (2)पुंallस्पशः 2|8|13|1|5क्षत्रियवर्गः
चार (2)पुंallचारः 2|8|13|2|1spy/bond/going/course/motion/fetter/pris ...क्षत्रियवर्गः
गूढपुरुषपुंallगूढपुरुषः 2|8|13|2|2spy/disguised agentक्षत्रियवर्गः
पेशल (2)पुंallपेशलः 3|3|205|2|2soft/smart/expert/crafty/clever/tender/l ...नानार्थवर्गः
पेशलस्त्रीall 3|3|205|2|2soft/smart/expert/crafty/clever/tender/l ...नानार्थवर्गः
पेशलनपुंallपेशलम् 3|3|205|2|2soft/smart/expert/crafty/clever/tender/l ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->सेवकः
--[स्व_स्वामीसंबन्धः]-->राजा
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0287 s.