Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:लेखकः
Meaning (sk):
Meaning (en):clerk/writer/author/scribe/copyist/secretary/one who delineates or paints
Sloka:
2|8|15|2लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लिपिकारपुंallलिपिकारः 2|8|15|2|1clerk/scribe/writer/copyistक्षत्रियवर्गः
अक्षरचणपुंallअक्षरचणः 2|8|15|2|2scribe/clever in writingक्षत्रियवर्गः
अक्षरचुञ्चुपुंallअक्षरचुञ्चुः 2|8|15|2|3scribe/clever in writingक्षत्रियवर्गः
लेखकपुंallलेखकः 2|8|15|2|4clerk/writer/author/scribe/copyist/secre ...क्षत्रियवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->सेवकः
--[स्व_स्वामीसंबन्धः]-->राजा
--[उपजीव्य_उपजीवक_भावः]-->लिपिः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0390 s.