Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:गौः
Meaning (sk):
Meaning (en):
Sloka:
2|9|66|2माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥
2|9|67|1अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी।
3|3|42|2सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
3|3|137|1क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्।
3|3|199|2बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
माहेयी (2)स्त्रीallमाहेयी 2|9|66|2|1cowवैश्यवर्गः
[vk] गौः - Cow
सौरभेयी (2)स्त्रीallसौरभेयी 2|9|66|2|2cowवैश्यवर्गः
[vk] गौः - Cow
गो (13)पुंallगौः 2|9|66|2|3वैश्यवर्गः
[vk] स्वर्गः - देवानाम् आवासस्थानम् - Heaven
[vk] उक्षा - Ox
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] दिक् - quarter/direction
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] वचनम् - rule/word/words/voice/sound/order/rumour/number/saying/speech/advice/command/pro ...
[ak] जलम् - water
[ak] पशुः - ass/goat/cows/beast/cattle/animal/creature/flesh an/animal sacrifice/any animal ...
[ak] नेत्रम् - eye/veil/river/guiding/leading/carriage/pipe-tube/numeral 2/conducting/kind of c ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
[ak] वृषभः - ox/bull/chief/manly/mighty/strong/bullock/vigorous/particular drug/lord or best ...
उस्रा (2)स्त्रीallउस्रा 2|9|66|2|4वैश्यवर्गः
[vk] गौः - Cow
मातृ (4)स्त्रीallमातृ 2|9|66|2|5air/cow/space/earth/mother/parents/any m ...वैश्यवर्गः
[vk] पौषी - पुष्यमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) Mṛgśirṣa of Taisa (puṣya month)
[ak] माता - mama/mother/good woman
[ak] जननी - mother
शृङ्गिणी (2)स्त्रीallशृङ्गिणी 2|9|66|2|6cowवैश्यवर्गः
[vk] गौः - Cow
अर्जुनीस्त्रीallअर्जुनी 2|9|67|1|1cow/bawd/procuress/kind of serpent/name ...वैश्यवर्गः
अघ्न्यास्त्रीallअघ्न्या 2|9|67|1|2cow/said of a cloudवैश्यवर्गः
रोहिणी (2)स्त्रीallरोहिणी 2|9|67|1|3Aldebaran [Astron.]वैश्यवर्गः
[vk] रोहिणी - रक्तवर्णागौः - Red cow
इडा (3)स्त्रीallइडा 3|3|42|2|2cow/food/earth/speech/comfort/libation/o ...नानार्थवर्गः
[ak] वचनम् - rule/word/words/voice/sound/order/rumour/number/saying/speech/advice/command/pro ...
[ak] भूमिः - the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object ...
इला (4)स्त्रीallइला 3|3|42|2|3iDA/flowनानार्थवर्गः
[vk] भूमिः - Earth
[ak] वचनम् - rule/word/words/voice/sound/order/rumour/number/saying/speech/advice/command/pro ...
[ak] भूमिः - the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object ...
सुरभि (3)स्त्रीallसुरभि 3|3|137|1|2cow/best/good/earth/friend/lovely/famous ...नानार्थवर्गः
[vk] सल्लकी - Saläe; Boswellia serrata or Boswellia thurifera; Ānaivaṇakki
[vk] अग्निजा - कापिलवर्णागौः - Brown cow
बहुला (3)स्त्रीallबहुला 3|3|199|2|1cowनानार्थवर्गः
[ak] एला - sport/pastime/cardamom/merriness/cardamom plant/any species of Cardamom
[ak] कृत्तिका - cow
Outgoing Relations:
--[परा_अपरासंबन्धः]-->गोमहिष्यादिः
--[पति_पत्नीसंबन्धः]-->वृषभः
--[स्व_स्वामीसंबन्धः]-->गवां_स्वामिः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]अकस्मात्_पतितगर्भा_गौः woman miscarrying from accident --[परा_अपरासंबन्धः]--> गौः
[ak]अकोपजा_गौः tractable cow --[परा_अपरासंबन्धः]--> गौः
[ak]अजातशृङ्गगौः None --[परा_अपरासंबन्धः]--> गौः
[ak]एकवर्षा_गौः heifer one year old --[परा_अपरासंबन्धः]--> गौः
[ak]कृतमैथुना_गौः cow in heat/cow which has just taken the bull/cow milked unseasonably or every s ... --[परा_अपरासंबन्धः]--> गौः
[ak]क्षीरशयः udder --[अवयव_अवयवीसंबन्धः]--> गौः
[ak]गर्भग्रहणयोग्या_गौः to be covered or impregnated --[परा_अपरासंबन्धः]--> गौः
[ak]गोपालः king/ziva/kRSNa/cowherd/earth-protector --[उपजीव्य_उपजीवक_भावः]--> गौः
[ak]गोभेदः spotted cow/cow of plenty --[परा_अपरासंबन्धः]--> गौः
[ak]चतुर्वर्षा_गौः cow of 4 years --[परा_अपरासंबन्धः]--> गौः
[ak]त्रिवर्षा_गौः None --[परा_अपरासंबन्धः]--> गौः
[ak]दीर्घकालेन_प्रसूता_गौः which has calved a long time ago --[परा_अपरासंबन्धः]--> गौः
[ak]द्रोणप्रिमितदुग्धमात्रा_गौः yielding a droNa of milk --[परा_अपरासंबन्धः]--> गौः
[ak]द्विवर्षा_गौः 2-year old cow --[परा_अपरासंबन्धः]--> गौः
[ak]नूतनप्रसूता_गौः cow/milch/milch cow or any cow/yielding or giving milk/any beverage made of milk ... --[परा_अपरासंबन्धः]--> गौः
[ak]प्रतिवर्षं_प्रसवित्री_गौः cow bearing a calf every year --[परा_अपरासंबन्धः]--> गौः
[ak]प्रथमं_गर्भं_धृतवती_गौः cow for the first time with calf. --[परा_अपरासंबन्धः]--> गौः
[ak]बन्धनस्थिता_गौः cow whose milk has been pledged --[परा_अपरासंबन्धः]--> गौः
[ak]बहुप्रसूता_गौः female who has borne many children --[परा_अपरासंबन्धः]--> गौः
[ak]वन्ध्या_गौः cow/ewe/daughter/barren woman/female elephant/any woman or wife/araNi tree [Prem ... --[परा_अपरासंबन्धः]--> गौः
[ak]वृषयोगेन_गर्भपातिनी barren cow or and cow that miscarries --[परा_अपरासंबन्धः]--> गौः
[ak]श्रेष्ठा_गौः excellent cow --[परा_अपरासंबन्धः]--> गौः
[ak]सुशीला_गौः particular fragrant plant --[परा_अपरासंबन्धः]--> गौः
[ak]स्थूलस्तनी_गौः with full or swelling udders --[परा_अपरासंबन्धः]--> गौः
Response Time: 0.0512 s.