Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भूमिः
Meaning (sk):
Meaning (en):Earth
Sloka:
3|1|1|1भुमिरुर्वी घनश्रेणी स्थगणा गिरिकर्णिका।
3|1|1|2क्षोणी सर्पभृता दक्षा कुः क्ष्मा क्षान्तिः क्षमा क्षरिः॥
3|1|2|1धरित्री धरणी धात्री भूतधात्री धरा स्थिरा।
3|1|2|2वसुन्धरा वसुमती वसुधा विपुला रसा॥
3|1|3|1ग्मा विश्वा पृथिवी पृथ्वी हेमा सर्वंसहा मही।
3|1|3|2अब्धिवस्त्रा नगाधारा मेदिनीला गिरिस्तनी॥
3|1|4|1अचला कालिनी पेरा बीजसू रत्नसूः स्वसूः।
3|1|4|2रन्तगर्भा काश्यपी भूः कुह्वर्यवनिरुर्वरा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भूमि (2)स्त्रीallभूमिः 3|1|1|1|1Earthभूमिकाण्डःदेशाध्यायः
उर्वी (2)स्त्रीallउर्वी 3|1|1|1|2Earthभूमिकाण्डःदेशाध्यायः
घनश्रेणीस्त्रीallघनश्रेणी 3|1|1|1|3Earthभूमिकाण्डःदेशाध्यायः
स्थगणास्त्रीallस्थगणा 3|1|1|1|4Earthभूमिकाण्डःदेशाध्यायः
गिरिकर्णिकास्त्रीallगिरिकर्णिका 3|1|1|1|5Earthभूमिकाण्डःदेशाध्यायः
क्षोणीस्त्रीallक्षोणी 3|1|1|2|1Earthभूमिकाण्डःदेशाध्यायः
सर्पभृतास्त्रीallसर्पभृता 3|1|1|2|2Earthभूमिकाण्डःदेशाध्यायः
दक्षास्त्रीallदक्षा 3|1|1|2|3Earthभूमिकाण्डःदेशाध्यायः
कु (5)स्त्रीallकुः 3|1|1|2|4Earthभूमिकाण्डःदेशाध्यायः
क्ष्मा (2)स्त्रीallक्ष्मा 3|1|1|2|5Earthभूमिकाण्डःदेशाध्यायः
क्षान्ति (2)स्त्रीallक्षान्तिः 3|1|1|2|6Earthभूमिकाण्डःदेशाध्यायः
क्षमा (4)स्त्रीallक्षमा 3|1|1|2|7Earthभूमिकाण्डःदेशाध्यायः
क्षरिस्त्रीallक्षरिः 3|1|1|2|8Earthभूमिकाण्डःदेशाध्यायः
धरित्री (2)स्त्रीallधरित्री 3|1|2|1|1Earthभूमिकाण्डःदेशाध्यायः
धरणीस्त्रीallधरणी 3|1|2|1|2Earthभूमिकाण्डःदेशाध्यायः
धात्री (5)स्त्रीallधात्री 3|1|2|1|3Earthभूमिकाण्डःदेशाध्यायः
भूतधात्री (2)स्त्रीallभूतधात्री 3|1|2|1|4Earthभूमिकाण्डःदेशाध्यायः
धरा (3)स्त्रीallधरा 3|1|2|1|5Earthभूमिकाण्डःदेशाध्यायः
स्थिरा (4)स्त्रीallस्थिरा 3|1|2|1|6Earthभूमिकाण्डःदेशाध्यायः
वसुन्धरा (2)स्त्रीallवसुन्धरा 3|1|2|2|1Earthभूमिकाण्डःदेशाध्यायः
वसुमती (2)स्त्रीallवसुमती 3|1|2|2|2Earthभूमिकाण्डःदेशाध्यायः
वसुधा (2)स्त्रीallवसुधा 3|1|2|2|3Earthभूमिकाण्डःदेशाध्यायः
विपुला (2)स्त्रीallविपुला 3|1|2|2|4Earthभूमिकाण्डःदेशाध्यायः
रसा (6)स्त्रीallरसा 3|1|2|2|5Earthभूमिकाण्डःदेशाध्यायः
ग्मास्त्रीallग्मा 3|1|3|1|1Earthभूमिकाण्डःदेशाध्यायः
विश्वा (2)स्त्रीallविश्वा 3|1|3|1|2Earthभूमिकाण्डःदेशाध्यायः
पृथिवी (2)स्त्रीallपृथिवी 3|1|3|1|3Earthभूमिकाण्डःदेशाध्यायः
पृथ्वी (4)स्त्रीallपृथ्वी 3|1|3|1|4Earthभूमिकाण्डःदेशाध्यायः
हेमास्त्रीallहेमा 3|1|3|1|5Earthभूमिकाण्डःदेशाध्यायः
सर्वंसहा (2)स्त्रीallसर्वंसहा 3|1|3|1|6Earthभूमिकाण्डःदेशाध्यायः
मही (2)स्त्रीallमही 3|1|3|1|7Earthभूमिकाण्डःदेशाध्यायः
अब्धिवस्त्रास्त्रीallअब्धिवस्त्रा 3|1|3|2|1Earthभूमिकाण्डःदेशाध्यायः
नगाधारास्त्रीallनगाधारा 3|1|3|2|2Earthभूमिकाण्डःदेशाध्यायः
मेदिनी (2)स्त्रीallमेदिनी 3|1|3|2|3Earthभूमिकाण्डःदेशाध्यायः
इला (4)स्त्रीallइला 3|1|3|2|4Earthभूमिकाण्डःदेशाध्यायः
गिरिस्तनीस्त्रीallगिरिस्तनी 3|1|3|2|5Earthभूमिकाण्डःदेशाध्यायः
अचला (2)स्त्रीallअचला 3|1|4|1|1Earthभूमिकाण्डःदेशाध्यायः
कीलिनीस्त्रीallकीलिनी 3|1|4|1|2Earthभूमिकाण्डःदेशाध्यायः
पेरास्त्रीallपेरा 3|1|4|1|3Earthभूमिकाण्डःदेशाध्यायः
बीजसूस्त्रीallबीजसूः 3|1|4|1|4Earthभूमिकाण्डःदेशाध्यायः
रत्नसूस्त्रीallरत्नसूः 3|1|4|1|5Earthभूमिकाण्डःदेशाध्यायः
स्वसूस्त्रीallस्वसूः 3|1|4|1|6Earthभूमिकाण्डःदेशाध्यायः
रत्नगर्भा (2)स्त्रीallरत्नगर्भा 3|1|4|2|1Earthभूमिकाण्डःदेशाध्यायः
काश्यपी (2)स्त्रीallकाश्यपी 3|1|4|2|2Earthभूमिकाण्डःदेशाध्यायः
भू (2)स्त्रीallभूः 3|1|4|2|3Earthभूमिकाण्डःदेशाध्यायः
कुह्वरीस्त्रीallकुह्वरी 3|1|4|2|4Earthभूमिकाण्डःदेशाध्यायः
अवनि (3)स्त्रीallअवनिः 3|1|4|2|5Earthभूमिकाण्डःदेशाध्यायः
उर्वरा (2)स्त्रीallउर्वरा 3|1|4|2|6Earthभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]अनूपः Watery; Situated near water --[परा_अपरासंबन्धः]--> भूमिः
[vk]उज्जटः Arid --[परा_अपरासंबन्धः]--> भूमिः
[vk]कुमुद्वतः Fully of white lotuses --[परा_अपरासंबन्धः]--> भूमिः
[vk]कृष्णभूमः Having black soil --[परा_अपरासंबन्धः]--> भूमिः
[vk]जाङ्गलः Arid --[परा_अपरासंबन्धः]--> भूमिः
[vk]देवमातृकः वृष्ट्यम्बुभिः_सम्पन्नदेशः - Country depending on rain for water --[परा_अपरासंबन्धः]--> भूमिः
[vk]नदीमातृकः नद्यम्बुभिः_सम्पन्नदेशः - Country depending for water on a river --[परा_अपरासंबन्धः]--> भूमिः
[vk]पङ्किलः Muddy --[परा_अपरासंबन्धः]--> भूमिः
[vk]पद्यः Capable of having foot-marks --[परा_अपरासंबन्धः]--> भूमिः
[vk]पाण्डुभूमः Having white soil --[परा_अपरासंबन्धः]--> भूमिः
[vk]राजन्वतः स्वधर्मपरराजयुक्तदेशः - Having a good king --[परा_अपरासंबन्धः]--> भूमिः
[vk]राजवतः सामान्यराजयुक्तदेशः - Having a bad king --[परा_अपरासंबन्धः]--> भूमिः
[vk]वेतस्वतः Full of reeds --[परा_अपरासंबन्धः]--> भूमिः
[vk]शर्करिलः Gravelly; Stony --[परा_अपरासंबन्धः]--> भूमिः
[vk]शाद्वलः Grassy; full of green grass --[परा_अपरासंबन्धः]--> भूमिः
[vk]सनलः Abounding in reeds --[परा_अपरासंबन्धः]--> भूमिः
[vk]सुराजनः स्वधर्मपरराजयुक्तदेशः - Having a good king --[परा_अपरासंबन्धः]--> भूमिः
[vk]सैकतः Sandy --[परा_अपरासंबन्धः]--> भूमिः
[vk]स्फुटितः Cracked; Split (applied to earth) --[परा_अपरासंबन्धः]--> भूमिः
Response Time: 0.0319 s.