Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अग्निजा
Meaning (sk):कापिलवर्णागौः
Meaning (en):Brown cow
Sloka:
3|4|43|2कपिला त्वग्रिजा दाक्षी सुरभिः कामरूपिणी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कपिला (7)स्त्रीallकपिला 3|4|43|2|1Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अग्निजास्त्रीallअग्निजा 3|4|43|2|2Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
दाक्षीस्त्रीallदाक्षी 3|4|43|2|3Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सुरभि (3)स्त्रीallसुरभि 3|4|43|2|4Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कामरूपिणीस्त्रीallकामरूपिणी 3|4|43|2|5Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->गौः
--[उपाधि]-->अलौकिकप्राणी
Incoming Relations:
Response Time: 0.0297 s.