Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:स्वर्गः
Meaning (sk):देवानाम् आवासस्थानम्
Meaning (en):Heaven
Sloka:
1|1|1|1स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः।
1|1|1|2सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम्॥
1|1|2|1अमर्त्यभवनं गौश्च त्रिदिवः स्यात्स्वरव्ययम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वर्ग (2)पुंallस्वर्गः 1|1|1|1|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
नाक (3)पुंallनाकः 1|1|1|1|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
सुरावासपुंallसुरावासः 1|1|1|1|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
ऊर्ध्वलोकपुंallऊर्ध्वलोकः 1|1|1|1|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
फलोदयपुंallफलोदयः 1|1|1|1|5Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
सौरिकपुंallसौरिकः 1|1|1|2|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
भोगभूमिस्त्रीallभोगभूमिः 1|1|1|2|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
दिव् (3)स्त्रीallद्यौः 1|1|1|2|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
द्यो (3)स्त्रीallद्यौः 1|1|1|2|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
त्रिविष्टप (2)नपुंallत्रिविष्टपम् 1|1|1|2|5Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
अमर्त्यभवननपुंallअमर्त्यभवनम् 1|1|2|1|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
गो (13)पुंallगौः 1|1|2|1|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
त्रिदिव (2)पुंallत्रिदिवः 1|1|2|1|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
स्वर् (3)अव्यallस्वर् 1|1|2|1|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अन्यसंबन्धाः]-->देवः
--[जातिः]-->अलौकिकस्थानम्
Incoming Relations:
[vk]देवः यः सर्वैः स्तूयते; पूज्यते - Deity --[अन्यसंबन्धाः]--> स्वर्गः
[vk]देवसभा देवनां सभा - Council of the gods (of Indra) --[अवयव_अवयवीसंबन्धः]--> स्वर्गः
[vk]लोकपालः पूर्वादिदिङ्नाथाः इन्द्राद्याश्शङ्कराष्टमाः - Name of the deity residing at the quareter of the compass --[अन्यसंबन्धाः]--> स्वर्गः
Response Time: 0.0296 s.