Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गौः
Meaning (sk):
Meaning (en):Cow
Sloka:
3|4|41|2श्रृङ्गिणी सौरभेयी गारर्ध्या माहेय्युषा शुभा॥
3|4|42|1अनड्वाह्यडुह्युस्रा तम्बा तम्पा निलिम्पिका।
3|4|42|2रजःपूता च कृष्णाऽसौ बहुला क्षितिसम्भवा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शृङ्गिणी (2)स्त्रीallशृङ्गिणी 3|4|41|2|1Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सौरभेयी (2)स्त्रीallसौरभेयी 3|4|41|2|2Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गो (13)स्त्रीallगौः 3|4|41|2|3Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अर्घ्यास्त्रीallअर्घ्या 3|4|41|2|4Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
माहेयी (2)स्त्रीallमाहेयी 3|4|41|2|5Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
उषा (2)स्त्रीallउषा 3|4|41|2|6Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शुभास्त्रीallशुभा 3|4|41|2|7Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अनड्वाहीस्त्रीallअनड्वाही 3|4|42|1|1Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अनडुहीस्त्रीallअनडुही 3|4|42|1|2Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
उस्रा (2)स्त्रीallउस्रा 3|4|42|1|3Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
तम्बास्त्रीallतम्बा 3|4|42|1|4Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
तम्पास्त्रीallतम्पा 3|4|42|1|5Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
निलिम्पिकास्त्रीallनिलिम्पिका 3|4|42|1|6Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रजःपूतास्त्रीallरजःपूता 3|4|42|2|1Cowभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]अग्निजा कापिलवर्णागौः - Brown cow --[परा_अपरासंबन्धः]--> गौः
[vk]अभिवान्या Cow which suckles a strange (another’s?) calf --[परा_अपरासंबन्धः]--> गौः
[vk]अवतोका अकस्मात्_पतितगर्भा_गौः - Cow which accidentally miscarries --[परा_अपरासंबन्धः]--> गौः
[vk]आपीनम् क्षीरशयः - Udder --[अवयव_अवयवीसंबन्धः]--> गौः
[vk]उपसर्या गर्भग्रहणयोग्या_गौः - Cow fit for a bull --[परा_अपरासंबन्धः]--> गौः
[vk]करटा दुःखदोह्या गौः - Cow which is difficult to milk --[परा_अपरासंबन्धः]--> गौः
[vk]क्षितिसम्भवा कृषणवर्णागौः बहुला - Black cow --[परा_अपरासंबन्धः]--> गौः
[vk]गृष्टि सूतवती सकृत् - Cow which had only one calf --[परा_अपरासंबन्धः]--> गौः
[vk]गोग्रन्थिः शुष्कगोमयम् - Dry cow dung --[अवयव_अवयवीसंबन्धः]--> गौः
[vk]गोमतल्लिका भद्रा गौः - Auspicious cow --[परा_अपरासंबन्धः]--> गौः
[vk]गोमयम् गोमयम् - Cow dung --[अवयव_अवयवीसंबन्धः]--> गौः
[vk]चिरसूता दीर्घकालेन_प्रसूता_गौः - Cow which only calves after long intervals --[परा_अपरासंबन्धः]--> गौः
[vk]दोहलम् Dried dung cake --[अवयव_अवयवीसंबन्धः]--> गौः
[vk]द्रोणक्षीरा द्रोणप्रिमितदुग्धमात्रा_गौः - Cow yielding a drōṇa of milk --[परा_अपरासंबन्धः]--> गौः
[vk]धवला सितावर्णागौः - White cow --[परा_अपरासंबन्धः]--> गौः
[vk]धेनु नूतनप्रसूता_गौः - Cow who has lately calved --[परा_अपरासंबन्धः]--> गौः
[vk]धेनुष्या बन्धनस्थिता_गौः - Mortgaged cow --[परा_अपरासंबन्धः]--> गौः
[vk]नैचिकी1 गौर्गवां श्रेष्ठा - Excellent cow --[परा_अपरासंबन्धः]--> गौः
[vk]नैचिकी2 श्रेष्ठा_गौः - Head of a cow or bull --[परा_अपरासंबन्धः]--> गौः
[vk]परेष्टुका बहुप्रसूता_गौः - Cow which has borne many calves --[परा_अपरासंबन्धः]--> गौः
[vk]पलिक्नी प्रथमं_गर्भं_धृतवती_गौः - Cow for the first time with calf --[परा_अपरासंबन्धः]--> गौः
[vk]पष्ठौही पूर्वं_प्रसूता_गौः - Cow with calf which has previously calved --[परा_अपरासंबन्धः]--> गौः
[vk]पीनोघ्नी पीनस्तनी गौः - Cow with a large udder --[परा_अपरासंबन्धः]--> गौः
[vk]प्रस्तुता प्रसवोन्मुखी गौः - Cow on the point of calving --[परा_अपरासंबन्धः]--> गौः
[vk]रोहिणी रक्तवर्णागौः - Red cow --[परा_अपरासंबन्धः]--> गौः
[vk]वञ्जुला या गौः बहुक्षीरा यच्छति - Cow which gives much milk --[परा_अपरासंबन्धः]--> गौः
[vk]वत्सला वत्सकामा - Cow fond of her calf --[परा_अपरासंबन्धः]--> गौः
[vk]वराङ्गा एकवर्षा गौः - One year old cow --[परा_अपरासंबन्धः]--> गौः
[vk]वशा वन्ध्या_गौः - Barren cow --[परा_अपरासंबन्धः]--> गौः
[vk]वेहत् वृषयोगेन_गर्भपातिनी - Cow which miscarries fault of the bull --[परा_अपरासंबन्धः]--> गौः
[vk]शबली Spotted cow --[परा_अपरासंबन्धः]--> गौः
[vk]सन्धिनी कृतमैथुना_गौः - Cow which has been covered by a bull --[परा_अपरासंबन्धः]--> गौः
[vk]समांसमीना प्रतिवर्षं_प्रसवित्री_गौः - Cow who has a calf every year --[परा_अपरासंबन्धः]--> गौः
[vk]सास्ना गलकम्बलः - Dewlap of a cow or a bull --[अवयव_अवयवीसंबन्धः]--> गौः
[vk]सुव्रता सुखदोह्या गौः - Cow which is easily milked --[परा_अपरासंबन्धः]--> गौः
Response Time: 0.0304 s.