Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:जलम्
Meaning (sk):
Meaning (en):water
Sloka:
1|10|3|1आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्।
1|10|3|2पयः कीलालममृतं जीवनं भुवनं वनम्॥
1|10|4|1कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्।
1|10|4|2अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्॥
1|10|5|1मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्।
3|3|5|1मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
3|3|25|2लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
3|3|43|2काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
3|3|76|1वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते।
3|3|176|2इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥
3|3|216|2पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥
3|3|224|1पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अप्स्त्रीबहु 1|10|3|1|1वारिवर्गः
वार्नपुंallवाः 1|10|3|1|2वारिवर्गः
वारिनपुंallवारि 1|10|3|1|3rain/fluid/water/fluidity/kind of metre/ ...वारिवर्गः
सलिलनपुंallसलिलम् 1|10|3|1|4rain/waves/tears/water/flood/surge/surgi ...वारिवर्गः
कमल (2)नपुंallकमलम् 1|10|3|1|5drug/water/lotus/copper/bladder/pale-red ...वारिवर्गः
जलनपुंallजलम् 1|10|3|1|6waterवारिवर्गः
पयस् (2)नपुंallपयः 1|10|3|2|1milk/rain/fluid/water/night/power/juice/ ...वारिवर्गः
कीलाल (3)नपुंallकीलालम् 1|10|3|2|2water/bloodवारिवर्गः
अमृत (5)नपुंallअमृतम् 1|10|3|2|3four/gold/food/pear/water/poison/nectar/ ...वारिवर्गः
जीवन (2)नपुंallजीवनम् 1|10|3|2|4life/milk/water/marrow/lifetime/living b ...वारिवर्गः
भुवन (2)नपुंallभुवनम् 1|10|3|2|5man/being/world/water/abode/house/earth/ ...वारिवर्गः
वन (3)नपुंallवनम् 1|10|3|2|6wood/grove/water/abode/cloud/forest/plen ...वारिवर्गः
कबन्ध (2)नपुंallकबन्धम् 1|10|4|1|1waterवारिवर्गः
उदकनपुंallउदकम् 1|10|4|1|2water/ablution/particular metre/ceremony ...वारिवर्गः
पाथनपुंallपाथम् 1|10|4|1|3वारिवर्गः
पुष्कर (8)नपुंallपुष्करम् 1|10|4|1|4war/sky/part/cage/arrow/union/water/lotu ...वारिवर्गः
सर्वतोमुखनपुंallसर्वतोमुखम् 1|10|4|1|5sky/water/complete/unlimited/turned ever ...वारिवर्गः
अम्भस्नपुंallअम्भः 1|10|4|2|1waterवारिवर्गः
अर्णस्नपुंallअर्णः 1|10|4|2|2wave/river/water/flood/stream/foaming se ...वारिवर्गः
तोयनपुंallतोयम् 1|10|4|2|3waterवारिवर्गः
पानीयनपुंallपानीयम् 1|10|4|2|4water/drink/beverage/drinkable/to be dru ...वारिवर्गः
नीरनपुंallनीरम् 1|10|4|2|5chloro [adj.]वारिवर्गः
क्षीर (2)नपुंallक्षीरम् 1|10|4|2|6milk/water/thickened milk/milky juice or ...वारिवर्गः
अम्बुनपुंallअम्बु 1|10|4|2|7four/number/kind of grass [Andropogon - ...वारिवर्गः
शम्बरनपुंallशम्बरम् 1|10|4|2|8water/power/might/wealth/fastnesses of z ...वारिवर्गः
मेघपुष्प (2)नपुंallमेघपुष्पम् 1|10|5|1|1water/river-water/cloud-blossomवारिवर्गः
घनरसपुंallघनरसः 1|10|5|1|2वारिवर्गः
कम् (2)नपुंallकन् 3|3|5|1|2नानार्थवर्गः
गो (13)स्त्रीallगौः 3|3|25|2|1नानार्थवर्गः
गो (13)पुंallगौः 3|3|25|2|1नानार्थवर्गः
काण्ड (6)पुंallकाण्डः 3|3|43|2|1low/vile/reed/heap/cane/stem/arrow/stalk ...नानार्थवर्गः
काण्ड (6)नपुंallकाण्डम् 3|3|43|2|1low/vile/reed/heap/cane/stem/arrow/stalk ...नानार्थवर्गः
घृत (2)नपुंallघृतम् 3|3|76|1|2fat/ghee/water/cream/illumined/sprinkled ...नानार्थवर्गः
इरा (4)स्त्रीallइरा 3|3|176|2|1food/water/earth/speech/comfort/draught/ ...नानार्थवर्गः
कुश (2)नपुंallकुशम् 3|3|216|2|2mad/water/wicked/depraved/inebriateनानार्थवर्गः
विष (3)नपुंallविषम् 3|3|224|1|1venomनानार्थवर्गः
Outgoing Relations:
--[जातिः]-->जलम्
Incoming Relations:
[ak]अब्ध्यम्बुविकृतिः end/meal/gums/tide/hour/time/flow/shore/limit/period/stream/season/speech/leisur ... --[परा_अपरासंबन्धः]--> जलम्
[ak]अर्घ्यार्थजलम् deserving a respectful reception/belonging to or used at the respectful receptio ... --[परा_अपरासंबन्धः]--> जलम्
[ak]ऋषिजुष्टजलम् fire/vulva/advice/brahman/channel/adviser/counsel/preceptor/instruction/sacred p ... --[परा_अपरासंबन्धः]--> जलम्
[ak]जलविकारः watery/liquid/friendly/obtainable/to be reached/living in water/consisting of wa ... --[परा_अपरासंबन्धः]--> जलम्
[ak]निर्मलः just/kind/glad/true/pure/happy/clear/right/lucid/plain/placid/bright/serene/corr ... --[गुण-गुणी-भावः]--> जलम्
[ak]पाद्यजलम् relating or belonging to the foot/amounting to a quarter of anything --[परा_अपरासंबन्धः]--> जलम्
[ak]मलिनजलम् dirt/foul/filth/dirty/muddy/turbid/hoarse/unable/impure/buffalo/dirtiness/not eq ... --[परा_अपरासंबन्धः]--> जलम्
[ak]शुण्डानिर्गतजलम् cough/nausea/qualmishness/water ejected from an elephant's trunk --[परा_अपरासंबन्धः]--> जलम्
Response Time: 0.0324 s.