Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:उक्षा
Meaning (sk):
Meaning (en):Ox
Sloka:
3|4|52|2उक्षा गौर्वृषलोऽनड्वान् वाह्यः स्कन्धवहो वही॥
3|4|53|1सौरभेयो बलीवर्दो बाडबेयश्च शाक्वरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उक्षन् (2)पुंallउक्षा 3|4|52|2|1Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गो (13)पुंallगौः 3|4|52|2|2Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वृषल (2)पुंallवृषलः 3|4|52|2|3Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अनडुह् (2)पुंallअनड्वान् 3|4|52|2|4Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वाह्यपुंallवाह्यः 3|4|52|2|5Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
स्कन्धवहपुंallस्कन्धवहः 3|4|52|2|6Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वहिन्पुंallवही 3|4|52|2|7Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सौरभेय (2)पुंallसौरभेयः 3|4|53|1|1Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बलीवर्द (2)पुंallबलीवर्दः 3|4|53|1|2Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बाडबेयपुंallबाडबेयः 3|4|53|1|3Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शाक्वरपुंallशाक्वरः 3|4|53|1|4Oxभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0299 s.