Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:ब्रह्मा
Meaning (sk):
Meaning (en):god brahmA/sacred word/Brahman priest
Sloka:
1|1|16|1ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः।
1|1|16|2हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥
1|1|17|1धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः।
1|1|17|2स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः।
1|1|17|3नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः।
1|1|17|4सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥
3|3|5|1मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
3|3|109|2आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
3|3|135|1स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ब्रह्मन् (2)पुंallब्रह्मा 1|1|16|1|1god brahmA/sacred word/Brahman priestस्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
आत्मभू (2)पुंallआत्मभूः 1|1|16|1|2brahman/of ziva/mind-born/self-born/name ...स्वर्गवर्गः
[ak] कामदेवः - bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ...
सुरज्येष्ठ (2)पुंallसुरज्येष्ठः 1|1|16|1|3oldest of the godsस्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
परमेष्ठिन् (2)पुंallपरमेष्ठी 1|1|16|1|4chief/highest/principal/kind of virAj/vi ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
पितामह (2)पुंallपितामहः 1|1|16|1|5Pitris or ancestors/paternal grandfather ...स्वर्गवर्गः
[ak] पितुः_पिता - Pitris or ancestors/paternal grandfather/father's father [grandfather]
हिरण्यगर्भ (2)पुंallहिरण्यगर्भः 1|1|16|2|1sun/golden fetus/name of Brahma/relating ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
लोकेशपुंallलोकेशः 1|1|16|2|2quicksilver/lord of the worldस्वर्गवर्गः
स्वयम्भू (2)पुंallस्वयम्भूः 1|1|16|2|3air/independent/self-existing/relating o ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
चतुराननपुंallचतुराननः 1|1|16|2|4brahmA/four-facedस्वर्गवर्गः
धातृ (2)पुंallधाता 1|1|17|1|1creatorस्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
अब्जयोनिपुंallअब्जयोनिः 1|1|17|1|2स्वर्गवर्गः
द्रुहिण (2)पुंallद्रुहिणः 1|1|17|1|3स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
विरिञ्चिपुंallविरिञ्चिः 1|1|17|1|4स्वर्गवर्गः
कमलासनपुंallकमलासनः 1|1|17|1|5having a lotus as seatस्वर्गवर्गः
स्रष्टृ (2)पुंallस्रष्टा 1|1|17|2|1maker/author/creator/creator of the univ ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
प्रजापति (2)पुंallप्रजापतिः 1|1|17|2|2god Brahmaस्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
वेधस् (3)पुंallवेधाः 1|1|17|2|3performingस्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
[ak] विष्णुः - God Vishnu
विधातृ (2)पुंallविधाता 1|1|17|2|4giver/maker/author/granter/Creator/arran ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
विश्वसृज्पुंallविश्वसृक् 1|1|17|2|5all-creating/creator Brahma/creator of t ...स्वर्गवर्गः
विधि (5)पुंallविधिः 1|1|17|2|6use/law/fate/rule/work/means/method/fodd ...स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
[ak] प्राक्तनशुभाशुभकर्मः - fate/royal/fatal/deity/divine/chance/destiny/fortune/celestial/depending on fate ...
[ak] विधानशास्त्रम् - age/fit/law/mode/idea/able/rule/form/epoch/prime/early/almost/period/ritual/prop ...
[ak] विधानम् - use/law/fate/rule/work/means/method/fodder/manner/conduct/creator/precept/statut ...
नाभिजन्मन्पुंallनाभिजन्मा 1|1|17|3|1स्वर्गवर्गः
अण्डज (4)पुंallअण्डजः 1|1|17|3|2fish/bird/snake/lizard/egg-born/God Brah ...स्वर्गवर्गः
[ak] मत्स्यः - fish/king of the/figure of a figure/12th sign of the zodiac/particular species o ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] पक्षिसर्पाद्याः - fish/bird/snake/lizard/egg-born/God Brahman
पूर्व (4)पुंallपूर्वः 1|1|17|3|3prior/early/lowest/initial/first age/afo ...स्वर्गवर्गः
[ak] पूर्वदिक् - east/name of prAJc/post to which an elephant is tied
[ak] दिङ्नाम - prior/early/lowest/initial/first age/aforesaid/customary/preceding/previous to/t ...
[ak] आद्यः - Archean [Geol.]
निधन (2)पुंallनिधनः 1|1|17|3|4poor/death/head of a family/having no pr ...स्वर्गवर्गः
[ak] मरणम् - death/asylum/refuge/decease/cessation/8th mansion/passing away/act of dying/kind ...
निधन (4)नपुंallनिधनम् 1|1|17|3|4poor/death/head of a family/having no pr ...स्वर्गवर्गः
[ak] वंशः - son/host/race/clan/stem/fife/joist/stock/joint/pride/spine/flute/bamboo/family/l ...
[ak] मरणम् - death/asylum/refuge/decease/cessation/8th mansion/passing away/act of dying/kind ...
[ak] नाशः - end/state/death/asking/begging/eminent/trouble/firmness/distress/devotion/skill ...
कमलोद्भवपुंallकमलोद्भवः 1|1|17|3|5स्वर्गवर्गः
सदानन्दपुंallसदानन्दः 1|1|17|4|1perpetual bliss/feeling or giving perpet ...स्वर्गवर्गः
रजोमूर्तिन्पुंallरजोमूर्ती 1|1|17|4|2स्वर्गवर्गः
सत्यकपुंallसत्यकः 1|1|17|4|3स्वर्गवर्गः
हंसवाहन (2)पुंallहंसवाहनः 1|1|17|4|4स्वर्गवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
क (4)पुंallकः 3|3|5|1|1नानार्थवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
आत्मन् (7)पुंallआत्मा 3|3|109|2|1soul/self/breath/spirit/nature/essence/c ...नानार्थवर्गः
[ak] आत्मा - soul/self/breath/spirit/nature/essence/character/peculiarity/individual soul
[ak] बुद्धिः - wit/mind/idea/talent/reason/design/notion/purpose/inkling/resolve/opinion/decisi ...
[ak] स्वभावः - nature/impulse/character/spontaneity/native place/inherent nature/natural state ...
[ak] देहः - body
[ak] यत्नः - particular muhUrta/perinaeum of males
[ak] धृतिः - soul/self/breath/spirit/nature/essence/character/peculiarity/individual soul
शम्भु (2)पुंallशम्भुः 3|3|135|1|2kind/helpful/beneficent/benevolent/name ...नानार्थवर्गः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->ईश्वरः
Incoming Relations:
[ak]सनत्कुमारः always a youth or son of brahmA --[जन्य_जनकसंबन्धः]--> ब्रह्मा
Response Time: 0.1180 s.