Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शिवः
Meaning (sk):
Meaning (en):kind/benign/gracious/friendly/benignant/favourable
Sloka:
1|1|30|1शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः।
1|1|30|2ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥
1|1|31|1भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः।
1|1|31|2मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥
1|1|32|1उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्।
1|1|32|2वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥
1|1|33|1कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः।
1|1|33|2हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥
1|1|34|1गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः।
1|1|34|2व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः।
1|1|34|3अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥
3|3|30|2अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
3|3|34|2शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥
3|3|40|1पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।
3|3|130|1गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शम्भु (2)पुंallशम्भुः 1|1|30|1|1kind/helpful/beneficent/benevolent/name ...स्वर्गवर्गः
ईश (3)पुंallईशः 1|1|30|1|2Siva/lord/rudra/master/owning/sharing/su ...स्वर्गवर्गः
पशुपति (2)पुंallपशुपतिः 1|1|30|1|3of ziva/lord of animals/name of a oliast ...स्वर्गवर्गः
शिव (4)पुंallशिवः 1|1|30|1|4kind/benign/gracious/friendly/benignant/ ...स्वर्गवर्गः
शूलिन् (2)पुंallशूली 1|1|30|1|5Siva/hare/lancer/spearman/armed with a s ...स्वर्गवर्गः
महेश्वर (3)पुंallमहेश्वरः 1|1|30|1|6god/chief/sovereign/great lord/resin of ...स्वर्गवर्गः
ईश्वर (5)पुंallईश्वरः 1|1|30|2|1god/king/ziva/lord/queen/ruler/liable/pr ...स्वर्गवर्गः
शर्व (2)पुंallशर्वः 1|1|30|2|2स्वर्गवर्गः
ईशान (2)पुंallईशानः 1|1|30|2|3lord/ruler/owning/master/wealthy/reignin ...स्वर्गवर्गः
शङ्कर (2)पुंallशङ्करः 1|1|30|2|4beneficent/auspicious/causing prosperity ...स्वर्गवर्गः
चन्द्रशेखरपुंallचन्द्रशेखरः 1|1|30|2|5स्वर्गवर्गः
भूतेश (2)पुंallभूतेशः 1|1|31|1|1of the Sun/lord of beings/lord of evil b ...स्वर्गवर्गः
खण्डपरशु (2)पुंallखण्डपरशुः 1|1|31|1|2ziva/viSNu/cutting to pieces with an axeस्वर्गवर्गः
गिरीश (2)पुंallगिरीशः 1|1|31|1|3ziva/mountain-lord/high mountain/lord of ...स्वर्गवर्गः
गिरिश (2)पुंallगिरिशः 1|1|31|1|4inhabiting mountainsस्वर्गवर्गः
मृड (2)पुंallमृडः 1|1|31|1|5स्वर्गवर्गः
मृत्युञ्जय (2)पुंallमृत्युञ्जयः 1|1|31|2|1overcoming diseaseस्वर्गवर्गः
कृत्तिवासस् (2)पुंallकृत्तिवासः 1|1|31|2|2covered with a skinस्वर्गवर्गः
पिनाकिन् (2)पुंallपिनाकी 1|1|31|2|3name of one of the 11 rudras/armed with ...स्वर्गवर्गः
प्रमथाधिपपुंallप्रमथाधिपः 1|1|31|2|4name of gaNeza deity/ruler of the Pramat ...स्वर्गवर्गः
उग्र (7)पुंallउग्रः 1|1|32|1|1hot/high/huge/cruel/angry/noble/sharp/ac ...स्वर्गवर्गः
कपर्दिन् (2)पुंallकपर्दी 1|1|32|1|2shaggy/wearing braided and knotted hairस्वर्गवर्गः
श्रीकण्ठ (2)पुंallश्रीकण्ठः 1|1|32|1|3particular bird/beautiful-throatedस्वर्गवर्गः
शितिकण्ठपुंallशितिकण्ठः 1|1|32|1|4peacock/gallinule/dark-necked/white-neck ...स्वर्गवर्गः
कपालभृत्पुंallकपालभृत् 1|1|32|1|5bearing a skullस्वर्गवर्गः
वामदेव (2)पुंallवामदेवः 1|1|32|2|1poet/relating to the RSi vAmadevaस्वर्गवर्गः
महादेव (2)पुंallमहादेवः 1|1|32|2|2great deity/of a mountain/name of viSNu/ ...स्वर्गवर्गः
विरूपाक्ष (2)पुंallविरूपाक्षः 1|1|32|2|3diversely-eyed/having deformed eyes/havi ...स्वर्गवर्गः
त्रिलोचन (2)पुंallत्रिलोचनः 1|1|32|2|4three-eyed/kind of mixtureस्वर्गवर्गः
कृशानुरेतस् (2)पुंallकृशानुरेतः 1|1|33|1|1whose semen virile is fireस्वर्गवर्गः
सर्वज्ञ (4)पुंallसर्वज्ञः 1|1|33|1|2arhat/buddha/omniscient/all-knowingस्वर्गवर्गः
धूर्जटि (2)पुंallधूर्जटिः 1|1|33|1|3having matted locks like a burdenस्वर्गवर्गः
नीललोहित (2)पुंallनीललोहितः 1|1|33|1|4purple/violet/dark-red/purple colour/dar ...स्वर्गवर्गः
हरपुंallहरः 1|1|33|2|1ass/fire/seizer/taking/bearing/divisor/w ...स्वर्गवर्गः
स्मरहरपुंallस्मरहरः 1|1|33|2|2love-destroyerस्वर्गवर्गः
भर्ग (2)पुंallभर्गः 1|1|33|2|3radiance/splendour/effulgenceस्वर्गवर्गः
त्र्यम्बकपुंallत्र्यम्बकः 1|1|33|2|4are offered/cake offering ceremony/three ...स्वर्गवर्गः
त्रिपुरान्तकपुंallत्रिपुरान्तकः 1|1|33|2|5स्वर्गवर्गः
गङ्गाधर (2)पुंallगङ्गाधरः 1|1|34|1|1ocean/Ganges-receiver/Ganges-supporterस्वर्गवर्गः
अन्धकरिपुपुंallअन्धकरिपुः 1|1|34|1|2slayer or enemy of the asura andhakaस्वर्गवर्गः
क्रतुध्वंसिन्पुंallक्रतुध्वंसी 1|1|34|1|3स्वर्गवर्गः
वृषध्वज (2)पुंallवृषध्वजः 1|1|34|1|4virtuous man/having a rat for a sign/hav ...स्वर्गवर्गः
व्योमकेश (2)पुंallव्योमकेशः 1|1|34|2|1sky-hairedस्वर्गवर्गः
भव (2)पुंallभवः 1|1|34|2|2prosperityस्वर्गवर्गः
भीम (3)पुंallभीमः 1|1|34|2|3awful/fearful/awesome/terrible/dreadful/ ...स्वर्गवर्गः
स्थाणु (4)पुंallस्थाणुः 1|1|34|2|4stem/pile/post/firm/fixed/stake/trunk/pi ...स्वर्गवर्गः
रुद्र (4)पुंallरुद्रः 1|1|34|2|5rudra and rudrANI/rudras or sons of rudr ...स्वर्गवर्गः
उमापति (2)पुंallउमापतिः 1|1|34|2|6स्वर्गवर्गः
अहिर्बुध्न्य (2)पुंallअहिर्बुध्न्यः 1|1|34|3|1स्वर्गवर्गः
अष्टमूर्तिपुंallअष्टमूर्तिः 1|1|34|3|2eight-formed/name of zivaस्वर्गवर्गः
गजारिपुंallगजारिः 1|1|34|3|3lion/enemy of elephantsस्वर्गवर्गः
महानट (2)पुंallमहानटः 1|1|34|3|4great actorस्वर्गवर्गः
अज (4)पुंallअजः 3|3|30|2|1goat/troop/mover/unborn/driver/leader/no ...नानार्थवर्गः
शिपिविष्ट (3)पुंallशिपिविष्टः 3|3|34|2|1superfluous/bald-headed/pervaded by rays ...नानार्थवर्गः
नीलकण्ठ (3)पुंallनीलकण्ठः 3|3|40|1|2sparrow/wagtail/blue-necked/blue-necked ...नानार्थवर्गः
वृषाकपि (2)पुंallवृषाकपिः 3|3|130|1|2sun/fire/man-apeनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->शक्तिदेवता
--[जातिः]-->ईश्वरः
Incoming Relations:
[ak]अणुताद्यष्टविधप्रभावः glory/wealth/plenty/mighty/riches/welfare/fortune/abundant/opulence/powerful/spl ... --[अन्यसंबन्धाः]--> शिवः
[ak]कार्तिकेयः --[जन्य_जनकसंबन्धः]--> शिवः
[ak]गणेशः guide/buddha/leader/Remover/obstacle/removing/impediment/Guru or spiritual prece ... --[जन्य_जनकसंबन्धः]--> शिवः
[ak]चर्ममुण्डा form of durgA --[अन्यसंबन्धाः]--> शिवः
[ak]चर्ममुण्डा form of durgA --[स्व_स्वामीसंबन्धः]--> शिवः
[ak]नन्दिः bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horn ... --[स्व_स्वामीसंबन्धः]--> शिवः
[ak]नन्दिः bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horn ... --[अन्यसंबन्धाः]--> शिवः
[ak]पार्वती kind of pepper/mountain stream/kind of fragrant earth/female cowherd or gopI/Red ... --[पति_पत्नीसंबन्धः]--> शिवः
[ak]शक्तिदेवता pious usage/kind of brass/species of ant/wife of a Brahman/religious practice/fe ... --[अन्यसंबन्धाः]--> शिवः
[ak]शिवधनुः falling dust/staff or bow of rudra-ziva/ziva's trident or three-pronged spear --[स्व_स्वामीसंबन्धः]--> शिवः
[ak]शिवधनुः falling dust/staff or bow of rudra-ziva/ziva's trident or three-pronged spear --[अन्यसंबन्धाः]--> शिवः
[ak]शिवस्य_जटाबन्धः cowry/cowrie/small shell or cowrie/braided and knotted hair --[अवयव_अवयवीसंबन्धः]--> शिवः
[ak]शिवस्य_जटाबन्धः cowry/cowrie/small shell or cowrie/braided and knotted hair --[गुण-गुणी-भावः]--> शिवः
[ak]शिवस्य_जटाबन्धः cowry/cowrie/small shell or cowrie/braided and knotted hair --[अन्यसंबन्धाः]--> शिवः
[ak]शिवानुचरः horse/Tormentor --[अन्यसंबन्धाः]--> शिवः
[ak]शिवानुचरः horse/Tormentor --[स्व_स्वामीसंबन्धः]--> शिवः
[ak]सिद्धिः fineness/thinness/meagreness/minuteness/atomic nature/superhuman power of becomi ... --[अन्यसंबन्धाः]--> शिवः
[ak]सिद्धिः fineness/thinness/meagreness/minuteness/atomic nature/superhuman power of becomi ... --[गुण-गुणी-भावः]--> शिवः
Response Time: 0.0347 s.