Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पक्षिसर्पाद्याः
Meaning (sk):None
Meaning (en):fish/bird/snake/lizard/egg-born/God Brahman
Sloka:
3|1|51|1स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः।
3|3|30|1केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अण्डज (4)पुंallअण्डजः 3|1|51|1|2fish/bird/snake/lizard/egg-born/God Brah ...विशेष्यनिघ्नवर्गः
अण्डजस्त्रीall 3|1|51|1|2fish/bird/snake/lizard/egg-born/God Brah ...विशेष्यनिघ्नवर्गः
अण्डजनपुंallअण्डजम् 3|1|51|1|2fish/bird/snake/lizard/egg-born/God Brah ...विशेष्यनिघ्नवर्गः
द्विज (5)पुंallद्विजः 3|3|30|1|2bird/tooth/Brahman/brAhmaNa/any Aryan/tw ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->जन्तुः
Incoming Relations:
Response Time: 0.0280 s.