Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:स्वभावः
Meaning (sk):
Meaning (en):nature/impulse/character/spontaneity/native place/inherent nature/natural state or constitution/innate or inherent disposition/own condition or state of being
Sloka:
1|7|37|2अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥
1|7|38|1स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः।
3|3|13|1शीलान्वयावनूके द्वे शल्के शकलवल्कले।
3|3|22|1सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।
3|3|109|2आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
3|3|139|1धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
3|3|201|2शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
3|3|208|1भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
संसिद्धिस्त्रीallसंसिद्धिः 1|7|37|2|2success/beatitude/perfection/perfect sta ...नाट्यवर्गः
प्रकृति (5)स्त्रीallप्रकृतिः 1|7|37|2|3rule/root/base/model/origin/affair/mothe ...नाट्यवर्गः
स्वरूप (3)नपुंallस्वरूपम् 1|7|38|1|1wise/kind/sort/like/event/looks/nature/l ...नाट्यवर्गः
स्वभावपुंallस्वभावः 1|7|38|1|2nature/impulse/character/spontaneity/nat ...नाट्यवर्गः
निसर्गपुंallनिसर्गः 1|7|38|1|3nature/creation/granting/bestowing/evacu ...नाट्यवर्गः
अनूक (2)नपुंallअनूकम् 3|3|13|1|1race/family/character/disposition/peculi ...नानार्थवर्गः
सर्ग (5)पुंallसर्गः 3|3|22|1|1book/gush/shot/rush/dart/will/child/cant ...नानार्थवर्गः
आत्मन् (7)पुंallआत्मा 3|3|109|2|1soul/self/breath/spirit/nature/essence/c ...नानार्थवर्गः
धर्म (8)पुंallधर्मः 3|3|139|1|1bow/law/duty/mark/usage/right/thing/cust ...नानार्थवर्गः
शील (3)नपुंallशीलम् 3|3|201|2|1form/piety/habit/usage/shape/custom/beau ...नानार्थवर्गः
भाव (7)पुंallभावः 3|3|208|1|1thing/spirit/manner/emotion/sentiment/in ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->मानसिकभावः
Incoming Relations:
[ak]सुस्वभावः form/piety/habit/usage/shape/custom/beauty/virtue/practice/tendency/morality/int ... --[परा_अपरासंबन्धः]--> स्वभावः
Response Time: 0.0401 s.