Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अग्निः
Meaning (sk):
Meaning (en):fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive faculty/fire of the stomach/mystical substitute for the letter r/in the kAtantra grammar name of noun-stems ending in i and u
Sloka:
1|1|53|1अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः।
1|1|53|2कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्॥
1|1|54|1बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः।
1|1|54|2आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥
1|1|55|1रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः।
1|1|55|2हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥
1|1|56|1सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः।
1|1|56|2शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥
3|3|58|2अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
3|3|69|1उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।
3|3|89|2पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥
3|3|106|2तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
3|3|108|2वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
3|3|155|2धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
3|3|199|2बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
3|3|229|1देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
3|3|239|2व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अग्नि (2)पुंallअग्निः 1|1|53|1|1fire/bile/gold/god of fire/number three/ ...स्वर्गवर्गः
वैश्वानर (2)पुंallवैश्वानरः 1|1|53|1|2sun/common/general/vedAntas/complete/sun ...स्वर्गवर्गः
वह्नि (3)पुंallवह्निः 1|1|53|1|3fire/team/horse/draught animal/particula ...स्वर्गवर्गः
वीतिहोत्र (2)पुंallवीतिहोत्रः 1|1|53|1|4sun/invited to a feast/fire or the god o ...स्वर्गवर्गः
धन्ञ्जयपुंallधन्ञ्जयः 1|1|53|1|5स्वर्गवर्गः
कृपीटयोनि (2)पुंallकृपीटयोनिः 1|1|53|2|1fire/wood-bornस्वर्गवर्गः
ज्वलन (2)पुंallज्वलनः 1|1|53|2|2fire/flaming/shining/number 3/combustibl ...स्वर्गवर्गः
जातवेदस् (2)पुंallजातवेदः 1|1|53|2|3fire/all-possessor/having whatever is bo ...स्वर्गवर्गः
तनूनपात् (2)पुंallतनूनपात् 1|1|53|2|4fire/self-generated/son of himself/sacre ...स्वर्गवर्गः
बर्हिपुंallबर्हिः 1|1|54|1|1स्वर्गवर्गः
शुष्मन् (2)पुंallशुष्मा 1|1|54|1|2fire/particular plantस्वर्गवर्गः
कृष्णवर्त्मन्पुंallकृष्णवर्त्मा 1|1|54|1|3fire/low man/outcast/black-guard/whose w ...स्वर्गवर्गः
शोचिष्केश (2)पुंallशोचिष्केशः 1|1|54|1|4fire/flame-haired/having flaming locksस्वर्गवर्गः
उषर्बुध (2)पुंallउषर्बुधः 1|1|54|1|5fire/a child/castor oil plant [Ricinus C ...स्वर्गवर्गः
आश्रयाश (2)पुंallआश्रयाशः 1|1|54|2|1fire/forfeiter of an asylum/consuming ev ...स्वर्गवर्गः
बृहद्भानु (2)पुंallबृहद्भानुः 1|1|54|2|2shining brightly/fire or the god of fireस्वर्गवर्गः
कृशानु (2)पुंallकृशानुः 1|1|54|2|3fire/bending the bow/name applied to a g ...स्वर्गवर्गः
पावक (3)पुंallपावकः 1|1|54|2|4fire/pure/saint/clear/bright/shining/kin ...स्वर्गवर्गः
अनल (2)पुंallअनलः 1|1|54|2|5bile/fire/wind/letter r/God of fire/numb ...स्वर्गवर्गः
रोहिताश्व (2)पुंallरोहिताश्वः 1|1|55|1|1god of fire/having red horsesस्वर्गवर्गः
वायुसखपुंallवायुसखः 1|1|55|1|2fire/having the wind for a friendस्वर्गवर्गः
शिखावत्पुंallशिखावान् 1|1|55|1|3fire/lamp/burning/flaming/pointed on/coc ...स्वर्गवर्गः
आशुशुक्षणिपुंallआशुशुक्षणिः 1|1|55|1|4air/wind/fire/gleaming or shining forth ...स्वर्गवर्गः
हिरण्यरेतस् (2)पुंallहिरण्यरेतः 1|1|55|2|1kind of plant/having golden seedस्वर्गवर्गः
हुतभुज्पुंallहुतभुक् 1|1|55|2|2fire/oblation-eater/Ceylon Leadwort plan ...स्वर्गवर्गः
दहन (2)पुंallदहनः 1|1|55|2|3fire/pigeon/burning/scorching/destroying ...स्वर्गवर्गः
हव्यवाहन (4)पुंallहव्यवाहनः 1|1|55|2|4fireस्वर्गवर्गः
सप्तार्चिस् (2)पुंallसप्तार्चिः 1|1|56|1|17-rayed/7-flamed/evil-eyed/particular pl ...स्वर्गवर्गः
दमुनस् (2)पुंallदमुनः 1|1|56|1|2fire/lord of fireस्वर्गवर्गः
शुक्र (7)पुंallशुक्रः 1|1|56|1|3pure/lucid/white/clear/bright/spotless/r ...स्वर्गवर्गः
चित्रभानु (2)पुंallचित्रभानुः 1|1|56|1|4shining with light/of variegated lustre/ ...स्वर्गवर्गः
विभावसु (2)पुंallविभावसुः 1|1|56|1|5sun/moon/abounding in light/fire or the ...स्वर्गवर्गः
शुचि (9)पुंallशुचिः 1|1|56|2|1wind/moon/holy/pure/white/clear/lucid/cl ...स्वर्गवर्गः
अप्पित्त (2)नपुंallअप्पित्तम् 1|1|56|2|2fire/plantस्वर्गवर्गः
धूमकेतु (3)पुंallधूमकेतुः 3|3|58|2|1fire/comet/comet or falling star/personi ...नानार्थवर्गः
त्रेता (4)स्त्रीallत्रेता 3|3|69|1|2trey/triad/triplet/2nd yuga/age of triad ...नानार्थवर्गः
तमोनुद् (3)पुंallतमोनुत् 3|3|89|2|2sun/fire/moon/lamp/light/dispersing dark ...नानार्थवर्गः
शिखिन् (5)पुंallशिखिनः 3|3|106|2|2lamp/cock/tree/bull/arrow/comet/horse/pr ...नानार्थवर्गः
विरोचन (3)पुंallविरोचनः 3|3|108|2|1fire/moon/brightening/illuminating/shini ...नानार्थवर्गः
धिष्ण्य (4)पुंallधिष्ण्यः 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
धिष्ण्य (4)स्त्रीall 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
धिष्ण्य (5)नपुंallधिष्ण्यम् 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
बहुल (3)पुंallबहुलः 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
बहुल (3)स्त्रीall 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
बहुल (3)नपुंallबहुलम् 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
वसु (9)पुंallवसवः 3|3|229|1|1dry/good/sweet/excellent/beneficent/ray ...नानार्थवर्गः
तमोपह (3)पुंallतमोपहः 3|3|239|2|2sun/fire/moon/buddha/removing darkness/r ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[ak]अग्निकणः spark/fire-particle --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्निज्वाला flame/burnt rice/illustration/illumination/causing a flame to blaze --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्नितापः fire/glow/pain/sorrow/sadness/remorse/torture/penance/anguish/distress/suffering ... --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्निनाम to be swept together/place prepared for the reception of the sacrificial fire --[परा_अपरासंबन्धः]--> अग्निः
[ak]अग्नेः_निर्गतज्वाला torch/meteor/meteorite/firebrand/happy chorus/dry grass set on fire/fire falling ... --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्नेः_प्रिया None --[पति_पत्नीसंबन्धः]--> अग्निः
[ak]आकाशादिष्वग्निविकारः fiery portent/conflagration --[परा_अपरासंबन्धः]--> अग्निः
[ak]आहवनीयाग्निः the eastern of the three fires burning at a sacrifice --[परा_अपरासंबन्धः]--> अग्निः
[ak]करीषाग्निः None --[परा_अपरासंबन्धः]--> अग्निः
[ak]गार्हपत्याग्निः with agnI/household duties/householder's fire --[परा_अपरासंबन्धः]--> अग्निः
[ak]दक्षिणगार्हपत्याहवनीयाग्नयः trey/triad/triplet/2nd yuga/age of triads/3 sacred fires/second world age/side o ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः be brought near/consecrated fire/to be brought near/having brought together/havi ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]बडवाग्निः of the earth/submarine fire/relating to the earth/produced by or relating to the ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः southern fire of the altar --[परा_अपरासंबन्धः]--> अग्निः
[ak]वज्राग्निः None --[परा_अपरासंबन्धः]--> अग्निः
[ak]वनवह्निः fire/heat/forest/distress/conflagration/forest conflagration --[परा_अपरासंबन्धः]--> अग्निः
[ak]संस्कृताग्निः shot/cast/good/given/wished/hurled/written/desired/entered/awarded/inflicted/sen ... --[परा_अपरासंबन्धः]--> अग्निः
Response Time: 0.0320 s.