Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:समूहः (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अजवीथी रोहिण्यादित्रययुक्तः द्वितीया वीथी - Second of the nine V̄īthīs beginning with Rōhiṇi --[उपाधि]--> समूहः
[ak]अजसमूहः flock of goats --[उपाधि]--> समूहः
[ak]अण्डादचिरनिर्गतमत्स्यसङ्घम् small fry/shoal of young fish --[उपाधि]--> समूहः
[ak]अतिसङ्कुलसैन्याः disturbed/bewildered/complete confusion/excessively confused or confounded --[उपाधि]--> समूहः
[ak]अथर्वणां_समूहः apartment/originating from or belonging or relating to atharvan or the atharvans --[उपाधि]--> समूहः
[ak]अन्तःपुरोद्यानम् None --[उपाधि]--> समूहः
[ak]अन्योन्याभिमुखशालाचतुष्कम् way-mark/sign-post/quadrangle/group of four houses --[उपाधि]--> समूहः
[ak]अपूपानां_समूहः relating to cakes/cake and pastries/multitude of cakes --[उपाधि]--> समूहः
[ak]अब्जादीनाम्_समूहः group/clump/eunuch/thicket/collection/breeding bull/bull set at liberty --[उपाधि]--> समूहः
[ak]अश्ववृन्दम् multitude of horses --[उपाधि]--> समूहः
[ak]अश्वसमूहः None --[उपाधि]--> समूहः
[vk]अषाढे पूर्वोत्तराषाढौ - Two of the 27 nakṣatras --[उपाधि]--> समूहः
[vk]आजानजः स्वतोदेवाः - Deity by birth --[उपाधि]--> समूहः
[vk]आदित्याः द्वादशादित्याः - Name of the twelve Ādityas --[उपाधि]--> समूहः
[vk]आदिदेवः ब्रह्मविष्णुमहेश्वराः - Primeval triad of Brahma; Visnu and MaheSvara --[उपाधि]--> समूहः
[vk]आर्षभी मघादित्रययुक्तः चतुर्था वीथी - Fourth of the nine V̄īthīs beginning with Maghā --[उपाधि]--> समूहः
[vk]ईदृक् सप्तमरुद्गणेषु एकः गणः - One of the seven Marudgaṇas --[उपाधि]--> समूहः
[ak]उष्ट्रसमूहः coming from a camel/relating to a camel/herd or multitude of camels --[उपाधि]--> समूहः
[ak]एकधर्मवतां_समूहः air/aim/wind/mark/body/heap/class/corps/group/school/cluster/dwelling/assemblage ... --[उपाधि]--> समूहः
[vk]ऐरावती पुनर्वस्वादित्रययुक्तः तृतीया वीथी - Third of the nine V̄īthīs beginning with Purōḍaśa --[उपाधि]--> समूहः
[ak]औपगवानां_समूहः assemblage of aupagavas --[उपाधि]--> समूहः
[ak]कपोतगणः grey/dull white/flock of pigeons/of a dull white colour/of the colour of a pigeo ... --[उपाधि]--> समूहः
[vk]कर्मदेवः कर्मभिः देवाः - Deity through actions --[उपाधि]--> समूहः
[vk]कलिः कलियुगम् - Kali yuga --[उपाधि]--> समूहः
[vk]कल्पः दैवम् युगसहस्रद्वयम्; ब्रह्मणः दिनम् - Space of 1000 caturyugas; or a day of Brahman --[उपाधि]--> समूहः
[ak]कारीषाणां_समूहः heap of dung/produced from or coming from dung --[उपाधि]--> समूहः
[vk]कृतम् कृतयुगम् - Krta yuga --[उपाधि]--> समूहः
[ak]कृत्रिमवृक्षसमूहः grove/garden/gardens/delight/pleasure/pleasure ground/place of pleasure/garden e ... --[उपाधि]--> समूहः
[ak]क्रय्यवस्तुशालापङ्क्तिः shop/market --[उपाधि]--> समूहः
[ak]क्षत्रियः red horse/governing/endowed with sovereignty/member of the Kshatriya caste/warri ... --[उपाधि]--> समूहः
[ak]क्षत्रियसमूहः inhabited by warriors/number or assemblage of warriors --[उपाधि]--> समूहः
[ak]क्षेत्रगणम् multitude of kedAra fields --[उपाधि]--> समूहः
[ak]खलानां_समूहः multitude of threshing-floors/dill plant [Anethum Graveolens - Bot.]/Golden Eye- ... --[उपाधि]--> समूहः
[vk]गजवीथिका मूलादित्रययुक्तः सप्तमा वीथी - Seventh of the nine V̄īthīs beginning with Mūla --[उपाधि]--> समूहः
[vk]गणरात्रम् रात्रिसमूहः - Sequence of nights --[उपाधि]--> समूहः
[ak]गणिकामात्यादिगृहोपवनम् grove of trees or garden near the residence of a minister of state --[उपाधि]--> समूहः
[ak]गणिकासमूहः assemblage of courtezans --[उपाधि]--> समूहः
[vk]गन्धर्वगणः गन्धर्वगणः इति गणदेवताः - Name of eleven classes of Gandharvas --[उपाधि]--> समूहः
[ak]गर्भिणीसमूहः number of pregnant women --[उपाधि]--> समूहः
[ak]गलानां_समूहः quantity of ropes/multitude of throats/quantity of gala reeds --[उपाधि]--> समूहः
[ak]गृहोपवनम् door/field/guileless/free from deceit/hollow of a tree/female apartments/croft [ ... --[उपाधि]--> समूहः
[vk]गोवीथी हस्तादित्रययुक्तः पञ्चमा वीथी - Fifth of the nine V̄īthīs beginning with Hasta --[उपाधि]--> समूहः
[ak]गोसङ्घातः herd of cows/cow-house or station/village or tract on the yamunA --[उपाधि]--> समूहः
[ak]गोसमूहः cow-herd/desire for milk/desire for or delight in cows --[उपाधि]--> समूहः
[ak]ग्रामशब्दादिः race/troop/scale/gamut/people/hamlet/village/multitude/community/inhabitants/num ... --[उपाधि]--> समूहः
[ak]ग्रामाणां_समूहः multitude of villages --[उपाधि]--> समूहः
[ak]चतुरङ्गसैन्यसन्नाहः attack with a complete army --[उपाधि]--> समूहः
[ak]चमूजघनः wreath/attack/garland/servant/bracelet/follower/day-break/assailing/rear of an a ... --[उपाधि]--> समूहः
[ak]चर्मणां_समूहः covered with leather/multitude of hides or shields --[उपाधि]--> समूहः
[vk]चिररात्रम् रात्रिसमूहः - Sequence of nights --[उपाधि]--> समूहः
[ak]जनानां_समूहः people/mankind/subjects/community/generation/number of men/assemblage of people --[उपाधि]--> समूहः
[ak]जन्तुसमूहः group/assembly/association --[उपाधि]--> समूहः
[vk]जारद्गवी विशाखादित्रययुक्तः षष्ठा वीथी - Sixth of the nine V̄īthīs beginning with Viṣākha --[उपाधि]--> समूहः
[ak]तित्तिरिगणः flock of partridges/sprung from the sage tittiri/produced or coming from a partr ... --[उपाधि]--> समूहः
[vk]तुषिताः षट्त्रिंशत् देवतानां गणः - Name of a class of lower deities --[उपाधि]--> समूहः
[ak]तृणसमूहः None --[उपाधि]--> समूहः
[vk]त्रियुगम् युगत्रयाणां समूहः - Space of three yugas (n) --[उपाधि]--> समूहः
[vk]त्रिसन्ध्यम् प्राह्णापराह्णमध्याह्नाः - Three divisions of a day --[उपाधि]--> समूहः
[vk]त्रेता त्रेतायुगम् - Treta yuga --[उपाधि]--> समूहः
[ak]दम्पती wife and husband --[उपाधि]--> समूहः
[vk]देवयानः उत्तरवीथी - Northern Vīt̍hika of Nakṣatras --[उपाधि]--> समूहः
[vk]द्वापरः द्वापरयुगम् - Dwapara yuga --[उपाधि]--> समूहः
[vk]द्व्यायोगम् द्वियुगयोः समूहः - Space of two yugas --[उपाधि]--> समूहः
[ak]धान्यमञ्जरी an ear of corn --[उपाधि]--> समूहः
[ak]धान्यादिसञ्चयः dearth/scarcity/increased demand for grain in times of dearth --[उपाधि]--> समूहः
[ak]धूमानां_समूहः thick smoke/cloud of smoke --[उपाधि]--> समूहः
[ak]धृतकवचगणः multitude of men in armour --[उपाधि]--> समूहः
[ak]धेनुसमूहः herd of cows/kind of coitus --[उपाधि]--> समूहः
[ak]नडसमूहः reed bed --[उपाधि]--> समूहः
[vk]नागवीथिका अश्विन्यादित्रययुक्तः प्रथमा वीथी - First of the nine V̄īthīs beginning with Aśvini --[उपाधि]--> समूहः
[ak]निर्बलहस्त्यश्वसमूहः lost/wish/gone/quiet/liked/loved/desire/hidden/smooth/desired/covered/trained/us ... --[उपाधि]--> समूहः
[ak]पङ्क्तिः row/way/shop/road/line/stall/market/street/race-course/sort of drama/row of pict ... --[उपाधि]--> समूहः
[ak]पङ्क्त्यपङ्तिसाधारणी rim/hem/edge/line/crest/furrow/figure/stroke/horizon/writing/drawing/scratch/acc ... --[उपाधि]--> समूहः
[ak]पदातिसमूहः body or troop of infantry --[उपाधि]--> समूहः
[ak]परिवारः zone/train/girth/retinue/multitude/followers/entourage/abundance/attendants/wais ... --[उपाधि]--> समूहः
[ak]पर्शुकानां_समूहः near/flank/thorax/nearness/proximity/proximate/expedient/curved knife/multitude ... --[उपाधि]--> समूहः
[ak]पशुभिन्नसङ्घः club/party/plenty/meeting/company/society/congress/conclave/elephant/quantity/as ... --[उपाधि]--> समूहः
[ak]पशुशृङ्गः top/peak/tusk/point/claws/nipple/summit/discharging/sword or knife/tip of the br ... --[उपाधि]--> समूहः
[ak]पशुसङ्घः number of fools/multitude of animals --[उपाधि]--> समूहः
[ak]पश्चादवस्थायिबलम् None --[उपाधि]--> समूहः
[ak]पाशानां_समूहः net/multitude of nooses or ropes --[उपाधि]--> समूहः
[vk]पितृयाणः दक्षिणवीथी - Southern Vīt̍hika of Nakṣatras --[उपाधि]--> समूहः
[ak]पुत्रश्च_पुत्री_च None --[उपाधि]--> समूहः
[ak]पृष्ठानां_समूहः carrying on the back/having these stotras/belonging to or coming from the height ... --[उपाधि]--> समूहः
[ak]प्रधानोद्योगस्थाः best/great/great lady/the greatest/high official/prime minister/man of high rank ... --[उपाधि]--> समूहः
[ak]प्रस्थितसैन्यः army in motion --[उपाधि]--> समूहः
[vk]फल्गुन्यौ पूर्वोत्तरफाल्गुन्यौ - Two of the 27 nakṣatras --[उपाधि]--> समूहः
[ak]बन्धूनां_समूहः kinship/kinsfolk/relation/relations/connection/affinity [kinship] --[उपाधि]--> समूहः
[ak]बहुभिः_कृतः_महाध्वनिः noise/uproar/racket/name of ziva/any confused noise/resinous exudation of Shala ... --[उपाधि]--> समूहः
[ak]ब्राह्मणानां_समूहः Brahmanhood/fit for Brahmans/priestly rank or character/state or rank of a Brahm ... --[उपाधि]--> समूहः
[ak]भगिनीसुताः nephew/sister's son/sister's offspring --[उपाधि]--> समूहः
[vk]भास्वराः भास्वराः इति गणदेवताः - Name of a class of lower deities --[उपाधि]--> समूहः
[vk]भ्राट् एकादशोदितेषु गन्धर्वगणेषु एकः - Name of one of the eleven classes of Gandharvas --[उपाधि]--> समूहः
[ak]मञ्जरिः --[उपाधि]--> समूहः
[vk]मन्वन्तरम् एकसप्तति देवयुगम्; चतुर्दशः कल्पभागः - 14th part of a kalpa --[उपाधि]--> समूहः
[ak]मयूरगणः dear to peacock/drawn by peacock/made of peacocks' feathers/belonging to or comi ... --[उपाधि]--> समूहः
[vk]मरुद्गणाः मरुद्गणाः इति गणदेवताः - Name common to Idṛś and the other six classes of Maruts --[उपाधि]--> समूहः
[vk]महाप्रलयः त्रिलोकनाशः - Great dissolution of the world --[उपाधि]--> समूहः
[ak]महावनम् great forest --[उपाधि]--> समूहः
[vk]महासुप्तिः ब्रह्मणः रात्रिः - Night of Brahma --[उपाधि]--> समूहः
[ak]माणवानां_समूहः multitude or company of boys or lads --[उपाधि]--> समूहः
[ak]मातापितरौ parents/mother and father --[उपाधि]--> समूहः
[vk]मृगवीथी श्रवणादित्रययुक्तः अष्टमा वीथी - Eighth of the nine V̄īthīs beginning with Mṛgśirṣa --[उपाधि]--> समूहः
[ak]मेघपङ्क्तिः row of clouds/long line or bank of clouds --[उपाधि]--> समूहः
[vk]मेघमाला मेघपङ्क्तिः - Row of clouds --[उपाधि]--> समूहः
[ak]मेषसमूहः flock of sheep --[उपाधि]--> समूहः
[ak]युवतीसमूहः number of girls or young women --[उपाधि]--> समूहः
[vk]योगियानः मध्यवीथी - Middle Vīt̍hika of Nakṣatras --[उपाधि]--> समूहः
[ak]रथसमूहः road/street/highway/carriage-road/number of carriages or chariots --[उपाधि]--> समूहः
[ak]राजसमूहः splendid/irradiating/illuminating/number of kings --[उपाधि]--> समूहः
[ak]राज्ञः_रक्षिगणम् body-guard/assemblage of guards or sentinels --[उपाधि]--> समूहः
[ak]रात्रिसमूहः series of nights --[उपाधि]--> समूहः
[vk]राशिः ज्योतिश्चक्रस्य मेषादिद्वादशांशाः - Twelfth part of the 27 nakṣatras; or 2 1/4 nakṣatras --[उपाधि]--> समूहः
[vk]रुद्राः1 एकादशरुद्राः - Name of the eleven Rudras --[उपाधि]--> समूहः
[ak]वंशः son/host/race/clan/stem/fife/joist/stock/joint/pride/spine/flute/bamboo/family/l ... --[उपाधि]--> समूहः
[ak]वत्ससमूहः herd of calves/coming or made from the coral swirl [ Wrightia antidysenterica - ... --[उपाधि]--> समूहः
[ak]वनम् wood/grove/water/abode/cloud/forest/plenty/spring/timber/longing/thicket/fountai ... --[उपाधि]--> समूहः
[ak]वनसमूहः large forest/multitude of groves --[उपाधि]--> समूहः
[ak]वर्गः low/vile/reed/heap/cane/stem/arrow/stalk/water/trunk/rudder/bundle/praise/branch ... --[उपाधि]--> समूहः
[vk]वसवः अष्टवसवः - Name of the eight Vasus --[उपाधि]--> समूहः
[ak]वाडवानां_समूहः None --[उपाधि]--> समूहः
[vk]विचोलकः रावणस्य सन्नाहः - Rāvaṇa's arming for battle --[उपाधि]--> समूहः
[vk]विश्वाः विश्वदेवाः - Name of the Viśvadēvas --[उपाधि]--> समूहः
[vk]वीथी नवपादयुक्तसमूहः - Constellation of three nakṣatras --[उपाधि]--> समूहः
[ak]वृद्धसमूहः assembly of old men/council or meeting of elders --[उपाधि]--> समूहः
[ak]वृषभसङ्घः multitude of bulls --[उपाधि]--> समूहः
[ak]वैश्यः peasant/working man/agriculturist/man who settles on the soil/man of the third c ... --[उपाधि]--> समूहः
[vk]वैश्वानरी प्रोष्ठपदादित्रययुक्तः नवमा वीथी - Ninth of the nine V̄īthīs beginning with Puṣya --[उपाधि]--> समूहः
[ak]व्यूहपृष्टभागः None --[उपाधि]--> समूहः
[ak]शष्कुलीनां_समूहः quantity of baked cakes or pastry --[उपाधि]--> समूहः
[ak]शुकगणः sorrowfulness/kind of coitus/flight of parrots --[उपाधि]--> समूहः
[ak]श्वश्रूश्वशुरौ parents-in-law/mother and father-in-law --[उपाधि]--> समूहः
[ak]सगोत्रः related to/distant kinsman/kinsman of the same family/being of the same family o ... --[उपाधि]--> समूहः
[ak]सङ्गम् war/herd/plot/flock/league/battle/meeting/council/society/likeness/sameness/asse ... --[उपाधि]--> समूहः
[ak]सङ्ग्रहः collecting/withdrawal from/taking together --[उपाधि]--> समूहः
[ak]सङ्घातः band/host/team/gang/herd/class/flock/group/batch/swarm/tribe/troop/crowd/number/ ... --[उपाधि]--> समूहः
[ak]सजातीयतिरश्चां_समूहः crowd --[उपाधि]--> समूहः
[ak]सजातीयशिल्पिसङ्घः row/rank/troop/flock/range/swarm/series/bucket/number/multitude/succession/water ... --[उपाधि]--> समूहः
[ak]सजातीयसमूहः lot/set/gang/race/clan/body/herd/front/flock/caste/house/swarm/tribe/troop/abode ... --[उपाधि]--> समूहः
[ak]सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः side/clan/class/group/party/family/chapter/passage/company/section/division/stre ... --[उपाधि]--> समूहः
[vk]सप्तर्षयः खे तारारूपाः सप्तर्षयः - 7 stars of the constellation Ursa Major --[उपाधि]--> समूहः
[ak]समुच्चयः sewn/woven --[उपाधि]--> समूहः
[ak]समुदायः war/path/part/king/body/sage/heron/troop/tract/prince/region/battle/chapter/teac ... --[उपाधि]--> समूहः
[ak]समूहः sum/heap/flock/group/crowd/swarm/chorus/number/essence/cluster/totality/communit ... --[उपाधि]--> समूहः
[ak]सर्वोपभोग्यवनम् park/garden/motive/purpose/walking out/royal garden/act of going out --[उपाधि]--> समूहः
[ak]सहस्राणां_समूहः infinite/thousand fold/exceedingly numerous/relating or belonging to a thousand/ ... --[उपाधि]--> समूहः
[ak]सहायानां_समूहः help/alliance/assistance/companionship/number of companions on --[उपाधि]--> समूहः
[vk]साध्याः साध्यदेवताः - Name of the Sādhya deities --[उपाधि]--> समूहः
[ak]सेना dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ... --[उपाधि]--> समूहः
[ak]सैन्यपृष्टानीकः gift/grace/favour/grasper/present/spittoon/marrying/accepting/receiving/taking a ... --[उपाधि]--> समूहः
[ak]सैन्यव्यूहः host/form/body/army/flock/logic/chapter/section/division/shifting/squadron/reaso ... --[उपाधि]--> समूहः
[vk]स्वानः एकादशोदितेषु गन्धर्वगणेषु एकः - One of eleven classes of Gandharva --[उपाधि]--> समूहः
[ak]हलानां_समूहः multitude of ploughs --[उपाधि]--> समूहः
[ak]हस्तिवृन्दम् multitude of elephants/consisting of elephants/multitude of female elephants --[उपाधि]--> समूहः
[ak]हस्तिसङ्घः case/troop/event/motion/acting/exertion/incident/answering/union with/connection ... --[उपाधि]--> समूहः
[ak]हस्त्यश्वरथपादातसेना division of an army/component part of an army --[उपाधि]--> समूहः
[ak]हिमसमूहः mass or collection of snow --[उपाधि]--> समूहः
[vk]हिमानी हिमसमूहः - Mass of snow --[उपाधि]--> समूहः
Response Time: 0.0179 s.