Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवयानः
Meaning (sk):उत्तरवीथी
Meaning (en):Northern Vīt̍hika of Nakṣatras
Sloka:
2|1|45|1त्रिविथिका त्रयो मार्गा दक्षिणोत्तरमध्यमाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
देवयानपुंallदेवयानः 2|1|45|1|2Northern Vīt̍hika of Nakṣatrasउत्तरवीथीअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->त्रिवीथिका
--[जातिः]-->स्थानम्
--[उपाधि]-->समूहः
Incoming Relations:
[vk]ऐरावतम् उत्तरवीथ्याः स्थानम् - Position of Dévayāna --[अवयव_अवयवीसंबन्धः]--> देवयानः
Response Time: 0.0296 s.