Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मेघपङ्क्तिः
Meaning (sk):None
Meaning (en):row of clouds/long line or bank of clouds
Sloka:
1|3|8|1कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्।
3|3|15|1धेनुका तु करेण्वां च मेघजाले च कालिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कादम्बिनी (2)स्त्रीallकादम्बिनी 1|3|8|1|1row of clouds/long line or bank of cloud ...दिग्वर्गः
मेघमाला (2)स्त्रीallमेघमाला 1|3|8|1|2दिग्वर्गः
कालिका (3)स्त्रीallकालिका 3|3|15|1|1blackness or black colourनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मेघः
--[जातिः]-->जलम्
--[उपाधि]-->समूहः
Incoming Relations:
[ak]मेघः mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.] --[अवयव_अवयवीसंबन्धः]--> मेघपङ्क्तिः
Response Time: 0.0295 s.