Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मरुद्गणाः
Meaning (sk):मरुद्गणाः इति गणदेवताः
Meaning (en):Name common to Idṛś and the other six classes of Maruts
Sloka:
1|3|8|1रुद्रा वसव आदित्या विश्वे साध्या मरुद्गणाः।
1|3|10|2ईदृङ्चेत्यादिभिर्मन्त्रैः सदा प्रोक्ता मरुद्गणाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मरुद्गण (2)पुंबहुमरुद्गणाः 1|3|8|1|6Name of a class of Marutsमरुद्गणाः इति गणदेवताःस्वर्गकाण्डःयक्षाद्यध्यायः
मरुद्गण (2)पुंबहुमरुद्गणाः 1|3|10|2|2Name common to Idṛś and the other six c ...मरुद्गणाः इति गणदेवताःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[isa_k]-->देवतागणः
--[अवयव_अवयवीसंबन्धः]-->देवतागणः
--[जातिः]-->देवता
--[उपाधि]-->समूहः
Incoming Relations:
[vk]ईदृक् सप्तमरुद्गणेषु एकः गणः - One of the seven Marudgaṇas --[अवयव_अवयवीसंबन्धः]--> मरुद्गणाः
Response Time: 0.0385 s.