Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वीथी
Meaning (sk):नवपादयुक्तसमूहः
Meaning (en):Constellation of three nakṣatras
Sloka:
2|1|44|2वीथ्यो नवैव नक्षत्रैरश्विन्याद्यैस्त्रिभिस्त्रिभिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वीथी (2)स्त्रीallवीथी 2|1|44|2|1Constellation of three nakṣatrasनवपादयुक्तसमूहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->नक्षत्रम्
--[उपाधि]-->समूहः
Incoming Relations:
[vk]अजवीथी रोहिण्यादित्रययुक्तः द्वितीया वीथी - Second of the nine V̄īthīs beginning with Rōhiṇi --[परा_अपरासंबन्धः]--> वीथी
[vk]आर्षभी मघादित्रययुक्तः चतुर्था वीथी - Fourth of the nine V̄īthīs beginning with Maghā --[परा_अपरासंबन्धः]--> वीथी
[vk]ऐरावती पुनर्वस्वादित्रययुक्तः तृतीया वीथी - Third of the nine V̄īthīs beginning with Purōḍaśa --[परा_अपरासंबन्धः]--> वीथी
[vk]गजवीथिका मूलादित्रययुक्तः सप्तमा वीथी - Seventh of the nine V̄īthīs beginning with Mūla --[परा_अपरासंबन्धः]--> वीथी
[vk]गोवीथी हस्तादित्रययुक्तः पञ्चमा वीथी - Fifth of the nine V̄īthīs beginning with Hasta --[परा_अपरासंबन्धः]--> वीथी
[vk]जारद्गवी विशाखादित्रययुक्तः षष्ठा वीथी - Sixth of the nine V̄īthīs beginning with Viṣākha --[परा_अपरासंबन्धः]--> वीथी
[vk]नागवीथिका अश्विन्यादित्रययुक्तः प्रथमा वीथी - First of the nine V̄īthīs beginning with Aśvini --[परा_अपरासंबन्धः]--> वीथी
[vk]मृगवीथी श्रवणादित्रययुक्तः अष्टमा वीथी - Eighth of the nine V̄īthīs beginning with Mṛgśirṣa --[परा_अपरासंबन्धः]--> वीथी
[vk]वैश्वानरी प्रोष्ठपदादित्रययुक्तः नवमा वीथी - Ninth of the nine V̄īthīs beginning with Puṣya --[परा_अपरासंबन्धः]--> वीथी
Response Time: 0.0365 s.