Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शिवः
Meaning (sk):आदिदेवेषु एकः - शिवः
Meaning (en):Śiva
Sloka:
1|1|38|2महेश्वरः पशुपतिः श्रीकण्ठः पांसुचदन्दनः॥
1|1|39|1शङ्करो गिरिशो रुद्रो गिरीशः शशिभूषणः।
1|1|39|2महेश्वरचन्द्रमौलिः पिनाकी शशिशेखरः॥
1|1|40|1कर्पदी धूर्जटीः शर्वः कपाली नीललोहितः।
1|1|40|2ईश ईश्वर ईशानो भर्गो मृत्युञ्जयो मृडः॥
1|1|41|1व्योमकेशो महादेवः प्रमथाधिपतिः शिवः।
1|1|41|2शूली दक्षाध्वरारातिः कामारिः परमेश्वरः॥
1|1|42|1कृतिवासा अहिर्बुघ्न्यो नीलग्रीवस्त्रिलोचनः।
1|1|42|2गङ्गाधरो विरूपाक्षो वामदेवो वृषध्वजः॥
1|1|43|1भूतेशः खण्डपरशुः स्थाणुरन्धकसूदनः।
1|1|43|2भगनेत्रान्तको भीमस्त्रिपुरारिर्दृगायुधः॥
1|1|44|1कटाटङ्को जटाटीरो जटाझाटो महानटः।
1|1|44|2झिण्डीकान्तो रेरिहाणः सर्वज्ञो नन्दिवर्धनः॥
1|1|45|1स्थालो डिण्डीश उड्डीशः कण्ठेकालो महाव्रतः।
1|1|45|2कृतानुरेता जोटिङ्गः कङ्कटीक उमापतिः॥
1|1|46|1खट्वाङ्गी मन्दरमणिरुलन्दो वृषवाहनः।
1|1|46|2उग्रः कटप्रर्दिग्वासा झाण्डः षाण्डोऽकृतश्चनः॥
1|1|47|1बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
महेश्वर (3)पुंallमहेश्वरः 1|1|38|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] गुग्गुलुः - Bdellium; Tamil Kuṅgiliyam
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
पशुपति (2)पुंallपशुपतिः 1|1|38|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
श्रीकण्ठ (2)पुंallश्रीकण्ठः 1|1|38|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
पांसुचन्दनपुंallपांसुचन्दनः 1|1|38|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
शङ्कर (2)पुंallशङ्करः 1|1|39|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
गिरिश (2)पुंallगिरिशः 1|1|39|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
रुद्र (4)पुंallरुद्रः 1|1|39|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] रुद्राः1 - एकादशरुद्राः - Name of the eleven Rudras
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
गिरीश (2)पुंallगिरीशः 1|1|39|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
शशिभूषणपुंallशशिभूषणः 1|1|39|1|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
भद्रेश्वरपुंallभद्रेश्वरः 1|1|39|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
चन्द्रमौलिपुंallचन्द्रमौलिः 1|1|39|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
पिनाकिन् (2)पुंallपिनाकी 1|1|39|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
शशिशेखरपुंallशशिशेखरः 1|1|39|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कपर्दिन् (2)पुंallकपर्दी 1|1|40|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
धूर्जटि (2)पुंallधूर्जटिः 1|1|40|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
शर्व (2)पुंallशर्वः 1|1|40|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
कपालिन्पुंallकपाली 1|1|40|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
नीललोहित (2)पुंallनीललोहितः 1|1|40|1|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
ईश (3)पुंallईशः 1|1|40|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] ईशानदिशः_स्वामी - Siva/lord/rudra/master/owning/sharing/supreme/husband/a ruler/powerful/capable o ...
ईश्वर (5)पुंallईश्वरः 1|1|40|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] न्युब्जः - Kind of big lime; Tamil Kaḍārai elimiccai
[vk] षण्डः - Breeding bull
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] अधिपतिः - king/lord/chief/owner/lover/master/prince/husband/employer/commander/proprietor/ ...
ईशान (2)पुंallईशानः 1|1|40|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
भर्ग (2)पुंallभर्गः 1|1|40|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
मृत्युञ्जय (2)पुंallमृत्युञ्जयः 1|1|40|2|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
मृड (2)पुंallमृडः 1|1|40|2|6Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
व्योमकेश (2)पुंallव्योमकेशः 1|1|41|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
महादेव (2)पुंallमहादेवः 1|1|41|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
प्रमथाधिपतिपुंallप्रमथाधिपतिः 1|1|41|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
शिव (4)पुंallशिवः 1|1|41|1|4Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] चाणक्यमूलकम् - Kind of potherb growing in a desert; Tamil Mul̤l̤aṅgi
[vk] वातायुः - वातमृगः हरिणः - Swift antelope
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
शूलिन् (2)पुंallशूली 1|1|41|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
दक्षाध्वरारातिपुंallदक्षाध्वरारातिः 1|1|41|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कामारिपुंallकामारिः 1|1|41|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
परमेश्वरपुंallपरमेश्वरः 1|1|41|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कृत्तिवासस् (2)पुंallकृत्तिवासः 1|1|42|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
अहिर्बुध्न्य (2)पुंallअहिर्बुध्न्यः 1|1|42|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
नीलग्रीवपुंallनीलग्रीवः 1|1|42|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
त्रिलोचन (2)पुंallत्रिलोचनः 1|1|42|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
गङ्गाधर (2)पुंallगङ्गाधरः 1|1|42|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
विरूपाक्ष (2)पुंallविरूपाक्षः 1|1|42|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
वामदेव (2)पुंallवामदेवः 1|1|42|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
वृषध्वज (2)पुंallवृषध्वजः 1|1|42|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
भूतेश (2)पुंallभूतेशः 1|1|43|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
खण्डपरशु (2)पुंallखण्डपरशुः 1|1|43|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
स्थाणु (4)पुंallस्थाणुः 1|1|43|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] स्थाणुः - Stake; post
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] शाखापत्ररहिततरुः - stem/pile/post/firm/fixed/stake/trunk/pillar/immovable/stationary/motionless/stu ...
अन्धकसूदनपुंallअन्धकसूदनः 1|1|43|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
भगनेत्रान्तकपुंallभगनेत्रान्तकः 1|1|43|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
भीम (3)पुंallभीमः 1|1|43|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] भयानकरसः - relating to bhairava/man representing bhairava's
त्रिपुरारिपुंallत्रिपुरारिः 1|1|43|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
दृगायुधपुंallदृगायुधः 1|1|43|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कटाटङ्कपुंallकटाटङ्कः 1|1|44|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
जटाटीरपुंallजटाटीरः 1|1|44|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
जटाझाटपुंallजटाझाटः 1|1|44|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
महानट (2)पुंallमहानटः 1|1|44|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
झिण्टीकान्तपुंallझिण्टीकान्तः 1|1|44|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
रेरिहाणपुंallरेरिहाणः 1|1|44|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
सर्वज्ञ (4)पुंallसर्वज्ञः 1|1|44|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[ak] बुद्धः - Buddha
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
नन्दिवर्धन (2)पुंallनन्दिवर्धनः 1|1|44|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] पञ्चदशी - पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas
स्थालपुंallस्थालः 1|1|45|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
डिण्डीशपुंallडिण्डीशः 1|1|45|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
उड्डीशपुंallउड्डीशः 1|1|45|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कण्ठकालपुंallकण्ठकालः 1|1|45|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
महाव्रतपुंallमहाव्रतः 1|1|45|1|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कृशानुरेतस् (2)पुंallकृशानुरेतः 1|1|45|2|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
जोटिङ्गपुंallजोटिङ्गः 1|1|45|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
कङ्कटीकपुंallकङ्कटीकः 1|1|45|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
उमापति (2)पुंallउमापतिः 1|1|45|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
खट्वाङ्गिन्पुंallखट्वाङ्गी 1|1|46|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
मन्दरमणिपुंallमन्दरमणिः 1|1|46|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
उलन्दपुंallउलन्दः 1|1|46|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
वृषवाहनपुंallवृषवाहनः 1|1|46|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
उग्र (7)पुंallउग्रः 1|1|46|2|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] उग्रः1 - क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+ - Legitimate son of a Ksatriya and Śudra
[vk] उग्रः2 - दण्डयान् दण्डयेत् सः - Executor of punishment on culprits
[vk] पारशवः3 - दर्गधनान्तःपुरपालनात् - Karana who guards forts; treasures and harems; also called Ugra
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] रौद्ररसः - wild/winter/fierce/warmth/violent/sunshine/impetuous/rudra-like/inauspicious/wor ...
[ak] शूद्राक्षत्रियाभ्यामुत्पन्नः - hot/high/huge/cruel/angry/noble/sharp/acrid/strong/savage/severe/mighty/strict/f ...
कटप्रूपुंallकटप्रूः 1|1|46|2|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
दिग्वासस्पुंallदिग्वासः 1|1|46|2|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
झाण्डपुंallझाण्डः 1|1|46|2|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
षाण्डपुंallषाण्डः 1|1|46|2|5Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
अकुतश्चनपुंallअकुतश्चनः 1|1|46|2|6Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
बहुरूप (2)पुंallबहुरूपः 1|1|47|1|1Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] रालः - resin of Shala tree [Shorea Robusta - Bot.]
अर्धमुकुटपुंallअर्धमुकुटः 1|1|47|1|2Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
दशबाहुपुंallदशबाहुः 1|1|47|1|3Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
दशाव्ययपुंallदशाव्ययः 1|1|47|1|4Epithet of Śivaआदिदेवेषु एकः - शिवःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->ईश्वरः
Incoming Relations:
[vk]अधिष्ठातृत्वम् दशशिवाव्ययानि - Quality of Śiva; Superintendence --[धर्म-धर्मी-भावः]--> शिवः
[vk]आत्मसम्बन्धः दशशिवाव्ययानि - Quality of Śiva; Universal pervasion --[धर्म-धर्मी-भावः]--> शिवः
[vk]ऐश्वर्यम् दशशिवाव्ययानि - Quality of Śiva; Supremacy --[धर्म-धर्मी-भावः]--> शिवः
[vk]कपर्दः शिवस्य जटाबन्धः - Braided hair of Śiva --[गुण-गुणी-भावः]--> शिवः
[vk]कलेवरा शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]कार्तिकेयः शिवपुत्रः - स्कन्दः - Epithet of Subrahmaṇya --[जन्य_जनकसंबन्धः]--> शिवः
[vk]काली शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]कूश्माण्डकः कूश्माण्डकः नाम शिवानुचरः - Śiva's buffoon --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]केलिकिलः केलिकिलः नाम शिवानुचरः - Śiva's buffoon --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]क्षमा दशशिवाव्ययानि - Quality of Śiva; Patience --[धर्म-धर्मी-भावः]--> शिवः
[vk]गणपतिप्रियः गणपतिप्रियः नाम शिवानुचरः - Śiva's buffoon --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]चित्तोन्मादकरी शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]ज्ञानम् दशशिवाव्ययानि - Quality of Śiva --[धर्म-धर्मी-भावः]--> शिवः
[vk]ज्येष्ठा1 शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]तपः दशशिवाव्ययानि - Quality of Śiva --[धर्म-धर्मी-भावः]--> शिवः
[vk]धृतिः दशशिवाव्ययानि - Quality of Śiva --[धर्म-धर्मी-भावः]--> शिवः
[vk]नन्दी नन्दी नाम शिवानुचरः - Śiva's vehicle; bull --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]पार्वती शिवस्य पत्नी - Wife of Śiva --[पति_पत्नीसंबन्धः]--> शिवः
[vk]पिनाकः शिवस्य धनुः - Śiva's bow --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]प्रमथः शिवानुचरः - Śiva's attendant --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]बाणः बाणो नाम शिवानुचरः - Bāṇāsura; Śiva's worshipper --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]भूतदमनी शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]भृङ्गी भृङ्गिः नाम शिवानुचरः - Śiva's worshipper --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]भेलुकः भेलुकः नाम शिवानुचरः - Śiva's servant --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]रौद्री शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]वामा शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]विघ्नेशः शिवपुत्रः यः गणानाम् ईशः - Śiva's elder son --[जन्य_जनकसंबन्धः]--> शिवः
[vk]वीरभद्रः वीरभद्रः नाम शिवानुचरः - Śiva's servant --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]वैराग्यम् दशशिवाव्ययानि - Quality of Śiva; Freedom from passion --[धर्म-धर्मी-भावः]--> शिवः
[vk]शिवा शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]सत्यम् दशशिवाव्ययानि - Quality of Śiva; Truthfulness --[धर्म-धर्मी-भावः]--> शिवः
[vk]सुखङ्घुणः शिवस्य खट्वाङ्गः - Śiva's skull-club --[स्व_स्वामीसंबन्धः]--> शिवः
[vk]सुखा शिवशक्तयः - One of the nine Śivaśaktis --[गुण-गुणी-भावः]--> शिवः
[vk]स्रष्ट्रत्वम् दशशिवाव्ययानि - Quality of Śiva; Creatorship --[धर्म-धर्मी-भावः]--> शिवः
Response Time: 0.1011 s.