Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गुग्गुलुः
Meaning (sk):
Meaning (en):Bdellium; Tamil Kuṅgiliyam
Sloka:
3|3|53|1गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः।
3|3|53|2श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः॥
3|3|54|1कामः पुरो जटायुश्च कुम्भोलूखलकं वरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुग्गुलु (2)पुंallगुग्गुलुः 3|3|53|1|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
कालनिर्यासपुंallकालनिर्यासः 3|3|53|1|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
देवधूपपुंallदेवधूपः 3|3|53|1|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
महेश्वर (3)पुंallमहेश्वरः 3|3|53|1|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
श्रीमत् (8)पुंallश्रीमन्तः 3|3|53|2|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
स्निग्ध (4)पुंallस्निग्धः 3|3|53|2|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
सर्वसहपुंallसर्वसहः 3|3|53|2|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
श्लेष्मिन्पुंallश्लेष्मी 3|3|53|2|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
तिक्त (4)पुंallतिक्तः 3|3|53|2|5Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
कटु (7)पुंallकटुः 3|3|53|2|6Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
लघु (4)पुंallलघुः 3|3|53|2|7Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
काम (6)पुंallकामः 3|3|54|1|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
पुर (4)पुंallपुरः 3|3|54|1|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
जटायुपुंallजटायुः 3|3|54|1|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
कुम्भोलूखलकनपुंallकुम्भोलूखलकम् 3|3|54|1|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0303 s.