Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बुद्धः
Meaning (sk):विष्णोः बुद्धावतारः
Meaning (en):Buddha
Sloka:
1|1|31|1दत्तात्रेयश्च कल्की च बुद्धश्चेत्येवमादयः।
1|1|32|2बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः॥
1|1|33|1समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः।
1|1|33|2षडभिज्ञो दशबलो धर्मराजस्तथागतः॥
1|1|34|1मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बुद्ध (4)पुंallबुद्धः 1|1|31|1|3Buddha - Incarnation of Viṣṇuविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बुद्ध (4)पुंallबुद्धः 1|1|32|2|1Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
श्रीघन (2)पुंallश्रीघनः 1|1|32|2|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
शास्तृ (2)पुंallशास्ता 1|1|32|2|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बोधिसत्त्वपुंallबोधिसत्त्वः 1|1|32|2|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
विनायक (4)पुंallविनायकः 1|1|32|2|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
समन्तभद्र (2)पुंallसमन्तभद्रः 1|1|33|1|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सर्वज्ञ (4)पुंallसर्वज्ञः 1|1|33|1|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
मारजित् (2)पुंallमारजित् 1|1|33|1|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
लोकजित् (2)पुंallलोकजित् 1|1|33|1|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
जिन (3)पुंallजिनः 1|1|33|1|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
षडभिज्ञ (2)पुंallषडभिज्ञः 1|1|33|2|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
दशबल (2)पुंallदशबलः 1|1|33|2|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
धर्मराज (4)पुंallधर्मराजः 1|1|33|2|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
तथागत (2)पुंallतथागतः 1|1|33|2|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
मुनीन्द्र (2)पुंallमुनीन्द्रः 1|1|34|1|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सुगत (2)पुंallसुगतः 1|1|34|1|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
शाक्यपुंallशाक्यः 1|1|34|1|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
मुनि (6)पुंallमुनिः 1|1|34|1|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
अद्वयवादिन् (2)पुंallअद्वयवादी 1|1|34|1|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अवतारः]-->विष्णुः
--[जातिः]-->ऋषिः
Incoming Relations:
[vk]शाक्यसिंहः बुद्धस्य शाक्यसिंहावतारः - Incarnation of Buddha --[अवतारः]--> बुद्धः
Response Time: 0.0372 s.