Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पार्वती
Meaning (sk):शिवस्य पत्नी
Meaning (en):Wife of Śiva
Sloka:
1|1|58|1उमा मेनात्मजा रौद्री रुद्राणी सर्वमङ्गला।
1|1|58|2आर्याऽद्रिजा महादेवी शर्वाणी पार्वती शिवा॥
1|1|59|1भ्रामरी रेवती षष्ठी गौतमी बाभ्रवी सती।
1|1|59|2अपर्णाऽपरुजा जारी शण्डिली वारुणी हिमा॥
1|1|60|1बहिर्ध्वजा शतमुखी योगिनी परमेष्ठिनी।
1|1|60|2सुनन्दा नन्दिनी नन्दा नन्दयन्ती कपालिनी॥
1|1|61|1कालरात्री महारात्री रक्तदन्त्येकपाटला।
1|1|61|2एकपर्णा भद्रकाली महाकाली करालिका॥
1|1|62|1दुर्गा कात्यायनी चण्डी कैटभी सिंहवाहना।
1|1|62|2यमेन्द्रकृष्णमैनाकरामाणां भगिनी स्वसा॥
1|1|63|1विन्ध्यमन्दरकान्तारमलयेभ्यश्च वासिनी।
1|1|63|2चर्ममुण्डा तु चामुण्डा चर्चा मार्जारकर्णिका॥
1|1|64|1कर्णमोटी महाचण्डी महागन्धा कपालिनी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उमा (3)स्त्रीallउमा 1|1|58|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मेनात्मजास्त्रीallमेनात्मजा 1|1|58|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रौद्री (2)स्त्रीallरौद्री 1|1|58|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रुद्राणी (2)स्त्रीallरुद्राणी 1|1|58|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
सर्वमङ्गला (2)स्त्रीallसर्वमङ्गला 1|1|58|1|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
आर्या (2)स्त्रीallआर्या 1|1|58|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
अद्रिजास्त्रीallअद्रिजा 1|1|58|2|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
महादेवीस्त्रीallमहादेवी 1|1|58|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
शर्वाणी (2)स्त्रीallशर्वाणी 1|1|58|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
पार्वती (3)स्त्रीallपार्वती 1|1|58|2|5Wife of Śivaशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
शिवा (9)स्त्रीallशिवा 1|1|58|2|6Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
भ्रामरीस्त्रीallभ्रामरी 1|1|59|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रेवती (3)स्त्रीallरेवती 1|1|59|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
षष्ठीस्त्रीallषष्ठी 1|1|59|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
गौतमीस्त्रीallगौतमी 1|1|59|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
बाभ्रवीस्त्रीallबाभ्रवी 1|1|59|1|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
सती (3)स्त्रीallसती 1|1|59|1|6Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
अपर्णा (2)स्त्रीallअपर्णा 1|1|59|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
अपरुजास्त्रीallअपरुजा 1|1|59|2|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
जारीस्त्रीallजारी 1|1|59|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
शण्डिलीस्त्रीallशण्डिली 1|1|59|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
वारुणी (4)स्त्रीallवारुणी 1|1|59|2|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
हिमास्त्रीallहिमा 1|1|59|2|6Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
बर्हिध्वजास्त्रीallबर्हिध्वजा 1|1|60|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
शतमुखीस्त्रीallशतमुखी 1|1|60|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
योगिनीस्त्रीallयोगिनी 1|1|60|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
परमेष्ठिनीपुंallपरमेष्ठिनी 1|1|60|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
सुनन्दा (2)स्त्रीallसुनन्दा 1|1|60|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
नन्दिनी (2)स्त्रीallनन्दिनी 1|1|60|2|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
नन्दा (2)स्त्रीallनन्दा 1|1|60|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
नन्दयन्तीस्त्रीallनन्दयन्ती 1|1|60|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कलापिनीस्त्रीallकलापिनी 1|1|60|2|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कालरात्रीस्त्रीallकालरात्री 1|1|61|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
महारात्रीस्त्रीallमहारात्री 1|1|61|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रक्तदन्तीस्त्रीallरक्तदन्ती 1|1|61|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
एकपाटलास्त्रीallएकपाटला 1|1|61|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
एकपर्णास्त्रीallएकपर्णा 1|1|61|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
भद्रकालीस्त्रीallभद्रकाली 1|1|61|2|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
महाकालीस्त्रीallमहाकाली 1|1|61|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
करालिकास्त्रीallकरालिका 1|1|61|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
दुर्गा (2)स्त्रीallदुर्गा 1|1|62|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कात्यायनी (3)स्त्रीallकात्यायनी 1|1|62|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
चण्डीस्त्रीallचण्डी 1|1|62|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कैटभीस्त्रीallकैटभी 1|1|62|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
सिंहवाहनास्त्रीallसिंहवाहना 1|1|62|1|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
यमभगिनीस्त्रीallयमभगिनी 1|1|62|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
यमस्वसृस्त्रीallयमस्वसृ 1|1|62|2|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
इन्द्रभगिनीस्त्रीallइन्द्रभगिनी 1|1|62|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
इन्द्रस्वमृस्त्रीallइन्द्रस्वमृ 1|1|62|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कृष्णभगिनीस्त्रीallकृष्णभगिनी 1|1|62|2|5Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कृष्णस्वसृस्त्रीallकृष्णस्वसृ 1|1|62|2|6Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मैनाकभगिनीस्त्रीallमैनाकभगिनी 1|1|62|2|7Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मैनाकस्वसृस्त्रीallमैनाकस्वसृ 1|1|62|2|8Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रामभगिनीस्त्रीallरामभगिनी 1|1|62|2|9Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
रामस्वसृस्त्रीallरामस्वसृ 1|1|62|2|10Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
विन्ध्यवासिनीस्त्रीallविन्ध्यवासिनी 1|1|63|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मन्दरवासिनीस्त्रीallमन्दरवासिनी 1|1|63|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कान्तारवासिनीस्त्रीallकान्तारवासिनी 1|1|63|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मलयवासिनीस्त्रीallमलयवासिनी 1|1|63|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
चण्डमुण्डास्त्रीallचण्डमुण्डा 1|1|63|2|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
चामुण्डा (3)स्त्रीallचामुण्डा 1|1|63|2|2Female attendant of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
चर्चा (3)स्त्रीallचर्चा 1|1|63|2|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
मार्जारकर्णिकास्त्रीallमार्जारकर्णिका 1|1|63|2|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कर्णमोटीस्त्रीallकर्णमोटी 1|1|64|1|1Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
महाचण्डीस्त्रीallमहाचण्डी 1|1|64|1|2Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
महागन्धास्त्रीallमहागन्धा 1|1|64|1|3Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
कपालिनीस्त्रीallकपालिनी 1|1|64|1|4Epithet of Parvatīशिवस्य पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[पति_पत्नीसंबन्धः]-->शिवः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0355 s.