Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:षण्डः
Meaning (sk):
Meaning (en):Breeding bull
Sloka:
3|4|53|2षण्डस्तु गोपतिः श्रीमान् डङ्कु इट्वर ईश्वरः॥
3|4|54|1ककुदी गोवृषो घोणः ककुद्मान् मदकोहलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
षण्ड (4)पुंallषण्डः 3|4|53|2|1Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोपति (2)पुंallगोपतिः 3|4|53|2|2Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
श्रीमत् (8)पुंallश्रीमन्तः 3|4|53|2|3Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
डङ्कपुंallडङ्कः 3|4|53|2|4Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
इट्वरपुंallइट्वरः 3|4|53|2|5Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
ईश्वर (5)पुंallईश्वरः 3|4|53|2|6Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
ककुदिन्पुंallककुदी 3|4|54|1|1Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोवृषपुंallगोवृषः 3|4|54|1|2Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
घोणपुंallघोणः 3|4|54|1|3Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
ककुद्मत्पुंallककुद्मान् 3|4|54|1|4Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मदकोहलपुंallमदकोहलः 3|4|54|1|5Breeding bullभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0299 s.