Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विघ्नेशः
Meaning (sk):शिवपुत्रः यः गणानाम् ईशः
Meaning (en):Śiva's elder son
Sloka:
1|1|53|1वीरभद्रस्तु देवाजो विघ्नेशस्तु विनायकः।
1|1|53|2लम्बोदरो हस्तिराज एकदन्तो गजाननः॥
1|1|54|1द्वैमातुरः परशुभृदाखुयानो गणाधिपः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विघ्नेशपुंallविघ्नेशः 1|1|53|1|3Śiva's elder sonशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
विनायक (4)पुंallविनायकः 1|1|53|1|4Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
लम्बोदर (2)पुंallलम्बोदरः 1|1|53|2|1Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
हस्तिराजपुंallहस्तिराजः 1|1|53|2|2Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
एकदन्त (2)पुंallएकदन्तः 1|1|53|2|3Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
गजानन (2)पुंallगजाननः 1|1|53|2|4Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
द्वैमातुर (2)पुंallद्वैमातुरः 1|1|54|1|1Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
परशुभृत्पुंallपरशुभृत् 1|1|54|1|2Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
आखुयानपुंallआखुयानः 1|1|54|1|3Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
गणाधिप (2)पुंallगणाधिपः 1|1|54|1|4Epithet of Vighnéśvaraशिवपुत्रः यः गणानाम् ईशःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->शिवः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0302 s.