Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:बलभद्रः
Meaning (sk):विष्णोः बलरामावतारः
Meaning (en):Epithet of Balarāma
Sloka:
1|1|22|2रामः संकर्षणः पौरो बलदेवो हलायुधः॥
1|1|23|1बलभद्रः प्रलम्बारिः कालिन्दीकर्षणो हली।
1|1|23|2तालाङ्को रेवतीकान्तः सात्त्वतो मसली बली॥
1|1|24|1भद्राङ्गो भद्रवदनः कामपालः सितासितः।
1|1|24|2बलो नीलाम्बरश्चाथ तस्य संवर्तकं हलम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राम (9)पुंallरामः 1|1|22|2|1Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] जामदग्न्यः - विष्णोः परशुरामावतारः - Epithet of Parasurāma
[vk] दाशरथिः - विष्णोः रामावतारः - Incarnation of Viṣṇu as Rāma; Son of Dasaratha
[vk] वृकधोरणः - Kind of animal
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
[ak] मृगभेदः - eyeball/spotted black/chiefly black/black and white/spotted antelope/black cutch ...
[ak] मनोरमम् - charming/pleasant/desirable/beautiful/attractive/gratifying the mind
[ak] शुक्लवर्णयुक्तः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
सङ्कर्षण (2)पुंallसङ्कर्षणः 1|1|22|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
पौरपुंallपौरः 1|1|22|2|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलदेव (2)पुंallबलदेवः 1|1|22|2|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
हलायुध (2)पुंallहलायुधः 1|1|22|2|5Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
बलभद्र (2)पुंallबलभद्रः 1|1|23|1|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
प्रलम्बारिपुंallप्रलम्बारिः 1|1|23|1|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कालिन्दीकर्षणपुंallकालिन्दीकर्षणः 1|1|23|1|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
हलिन् (2)पुंallहली 1|1|23|1|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
तालाङ्क (3)पुंallतालाङ्कः 1|1|23|2|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] मेरुः - मेरुपर्वतः - Name of a mountain
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
रेवतीकान्तपुंallरेवतीकान्तः 1|1|23|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सात्त्वत (2)पुंallसात्त्वतः 1|1|23|2|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] सात्त्वतः - Son of a Vaiśya Vrātya and a Vaiśya who was formerly the wife of a Kṣatriya.
मुसलिन् (2)पुंallमुसली 1|1|23|2|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
बलिन् (5)पुंallबली 1|1|23|2|5Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] दाशरथिः - विष्णोः रामावतारः - Incarnation of Viṣṇu as Rāma; Son of Dasaratha
[vk] बृहत्कर्कोटकः - Species of big Momordica mixta; Tamil Peru vel̤l̤ēri
[vk] कुरवकः2 - Crimson globe; Amaranth gomphrena; Tamil Cikappu vāḍā kuriñji
[vk] नालिकेरः - Coconut; Cocosmucifera; Tamil Tennai
भद्राङ्गपुंallभद्राङ्गः 1|1|24|1|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
भद्रवदनपुंallभद्रवदनः 1|1|24|1|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कामपाल (2)पुंallकामपालः 1|1|24|1|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
सितासितपुंallसितासितः 1|1|24|1|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बल (5)पुंallबलः 1|1|24|2|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
[ak] सेना - dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ...
[ak] सेना - dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ...
नीलाम्बर (2)पुंallनीलाम्बरः 1|1|24|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अन्यसंबन्धाः]-->कृष्णः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
[vk]संवर्तकम् बलभद्रस्य हलम् - Name of the plough of Balarāma --[स्व_स्वामीसंबन्धः]--> बलभद्रः
[vk]सौनन्दम् बलभद्रस्य मुसलम् - Name of the mace of Balarāma --[स्व_स्वामीसंबन्धः]--> बलभद्रः
Response Time: 0.0524 s.