Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:बलभद्रः
Meaning (sk):
Meaning (en):strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark tree [Symplocos racemosa - Bot.]
Sloka:
1|1|23|1बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः।
1|1|23|2रेवतीरमणो रामः कामपालो हलायुधः॥
1|1|24|1नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली।
1|1|24|2सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः॥
3|3|206|2कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बलभद्र (2)पुंallबलभद्रः 1|1|23|1|1strong/powerful/species of Kadamba/bovin ...स्वर्गवर्गः
प्रलम्बघ्नपुंallप्रलम्बघ्नः 1|1|23|1|2slayer of pralambaस्वर्गवर्गः
बलदेव (2)पुंallबलदेवः 1|1|23|1|3windस्वर्गवर्गः
अच्युताग्रजपुंallअच्युताग्रजः 1|1|23|1|4indra/balarAmaस्वर्गवर्गः
रेवतीरमणपुंallरेवतीरमणः 1|1|23|2|1husband of revatIस्वर्गवर्गः
राम (9)पुंallरामः 1|1|23|2|2joy/dark/white/black/horse/lovely/deligh ...स्वर्गवर्गः
कामपाल (2)पुंallकामपालः 1|1|23|2|3of ziva/of a man/name of Vishnu/name of ...स्वर्गवर्गः
हलायुध (2)पुंallहलायुधः 1|1|23|2|4plough-weaponedस्वर्गवर्गः
नीलाम्बर (2)पुंallनीलाम्बरः 1|1|24|1|1स्वर्गवर्गः
रौहिणेय (2)पुंallरौहिणेयः 1|1|24|1|2calfस्वर्गवर्गः
तालाङ्क (3)पुंallतालाङ्कः 1|1|24|1|3स्वर्गवर्गः
मुसलिन् (2)पुंallमुसली 1|1|24|1|4armed with a clubस्वर्गवर्गः
हलिन् (2)पुंallहली 1|1|24|1|5ploughman/agriculturistस्वर्गवर्गः
सङ्कर्षण (2)पुंallसङ्कर्षणः 1|1|24|2|1name of various authorsस्वर्गवर्गः
सीरपाणिपुंallसीरपाणिः 1|1|24|2|2plough handed or plough-armedस्वर्गवर्गः
कालिन्दीभेदनपुंallकालिन्दीभेदनः 1|1|24|2|3स्वर्गवर्गः
बल (5)पुंallबलः 1|1|24|2|4crow/sick/robust/strong/white bala or el ...स्वर्गवर्गः
कुल (4)नपुंallकुलम् 3|3|206|2|1lot/set/gang/race/clan/body/herd/front/f ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0296 s.