Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कृष्णः
Meaning (sk):विष्णोः कृष्णावतारः
Meaning (en):Avatara of Visnu; as son of Vasudeva
Sloka:
1|1|25|1सौनन्दमस्य मुसलं कृष्णो दामोदरोऽद्रिधृत्।
1|1|25|2दशार्हो नरकारातिर्वनमाली गदाग्रजः॥
1|1|26|1शैनिः कंसरिपुः शौरिः सारथिस्तस्य दारुकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कृष्ण (7)पुंallकृष्णः 1|1|25|1|2Avatara of Visnu; as son of Vasudevaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
दामोदर (2)पुंallदामोदरः 1|1|25|1|3Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
अद्रिधृत्पुंallअद्रिधृत् 1|1|25|1|4Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
दाशार्हपुंallदाशार्हः 1|1|25|2|1Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
नरकारातिपुंallनरकारातिः 1|1|25|2|2Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
वनमालिन् (2)पुंallवनमाली 1|1|25|2|3Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
गदाग्रजपुंallगदाग्रजः 1|1|25|2|4Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
शैनिपुंallशैनिः 1|1|26|1|1Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कंसरिपुपुंallकंसरिपुः 1|1|26|1|2Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
शौरि (2)पुंallशौरिः 1|1|26|1|3Epithet of Kṛṣṇaविष्णोः कृष्णावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->वसुदेवः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
[vk]बलभद्रः विष्णोः बलरामावतारः - Epithet of Balarāma --[अन्यसंबन्धाः]--> कृष्णः
Response Time: 0.0408 s.