Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नालिकेरः
Meaning (sk):
Meaning (en):Coconut; Cocosmucifera; Tamil Tennai
Sloka:
3|3|220|1हिन्तालस्तृणराजश्च नालिकेरे तु लाङ्गली।
3|3|220|2दाक्षिणात्योऽप्फलोऽबालः सुतङ्गः कूर्चकेसरः॥
3|3|221|1सदाफलो बली चास्मिन् ह्रस्वे स्यात् कुड्डकोऽत्र तु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नालिकेर (2)पुंallनालिकेरः 3|3|220|1|3Coconut; Cocosmucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
लाङ्गलिन्पुंallलाङ्गली 3|3|220|1|4Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
दाक्षिणात्यपुंallदाक्षिणात्यः 3|3|220|2|1Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
अप्फलनपुंallअप्फलम् 3|3|220|2|2Coconut; Cocos nuciferaभूमिकाण्डःवनाध्यायः
अबालनपुंallअबालम् 3|3|220|2|3Coconut; Cocos nuciferaभूमिकाण्डःवनाध्यायः
सुतङ्गपुंallसुतङ्गः 3|3|220|2|4Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
कूर्चकेसरपुंallकूर्चकेसरः 3|3|220|2|5Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
सदाफलपुंallसदाफलः 3|3|221|1|1Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
बलिन् (5)पुंallबली 3|3|221|1|2Coconut; Cocos nucifera; Tamil Tennaiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0320 s.