Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मेरुः
Meaning (sk):मेरुपर्वतः
Meaning (en):Name of a mountain
Sloka:
1|3|12|1मेरुः सुमेरुः स्वर्णाद्रिर्मणिसानुः सुरालयः।
1|3|12|2महामेरुर्देवगिरिर्गोधुक् चाथापरेऽद्रयः॥
1|3|13|1तालङ्का मेरुगण्डाश्च ये मेरुं परितः स्थिताः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मेरु (2)पुंallमेरुः 1|3|12|1|1Name of a mountainमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
सुमेरु (2)पुंallसुमेरुः 1|3|12|1|2Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
स्वर्णाद्रिपुंallस्वर्णाद्रिः 1|3|12|1|3Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
मणिसानुपुंallमणिसानुः 1|3|12|1|4Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
सुरालय (2)पुंallसुरालयः 1|3|12|1|5Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
महामेरुपुंallमहामेरुः 1|3|12|2|1Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
देवगिरिपुंallदेवगिरिः 1|3|12|2|2Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
गोधुह्पुंallगोधुक् 1|3|12|2|3Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
तालाङ्क (3)पुंबहुतालाङ्कः 1|3|13|1|1Epithet of Méruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
मेरुगण्डपुंबहुमेरुगण्डः 1|3|13|1|2Mountain range near Mēruमेरुपर्वतःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पर्वतः
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
Response Time: 0.0297 s.