Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दाशरथिः
Meaning (sk):विष्णोः रामावतारः
Meaning (en):Incarnation of Viṣṇu as Rāma; Son of Dasaratha
Sloka:
1|1|20|1विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः।
1|1|20|2राघवो जानकीकान्तो रामो रावणसूदनः॥
1|1|21|1दूषणारिः खरारिश्च कुम्भकर्णारिरेव च।
1|1|21|2राक्षसघ्नः सुखकरः कौसल्यानन्दवर्धनः॥
1|1|22|1पार्थिवेन्द्रो धनुष्पाणिर्बलिर्दशरथात्मजः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दाशरथिपुंallदाशरथिः 1|1|20|1|4Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
रघवपुंallरघवः 1|1|20|2|1Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
जानकीकान्तपुंallजानकीकान्तः 1|1|20|2|2Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
राम (9)पुंallरामः 1|1|20|2|3Incarnation of Viṣṇu as Rāma; Son of D ...विष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
रावणसूदनपुंallरावणसूदनः 1|1|20|2|4Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
दूषणारिपुंallदूषणारिः 1|1|21|1|1Enemy of Dūṣaṇa; Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
खरारिपुंallखरारिः 1|1|21|1|2Enemy of Khara; Name of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कुम्भकर्णारिपुंallकुम्भकर्णारिः 1|1|21|1|3Enemy of Kumbhakarṇa; Name of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
राक्षसघ्नपुंallराक्षसघ्नः 1|1|21|2|1Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सुखकरपुंallसुखकरः 1|1|21|2|2Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कौसल्यानन्दवर्धनपुंallकौसल्यानन्दवर्धनः 1|1|21|2|3Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
पार्थिवेन्द्रपुंallपार्थिवेन्द्रः 1|1|22|1|1King of kings; Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
धनुष्पाणिपुंallधनुष्पाणिः 1|1|22|1|2Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलिन् (5)पुंallबली 1|1|22|1|3Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
दशरथात्मजपुंallदशरथात्मजः 1|1|22|1|4Epithet of Rāmaविष्णोः रामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0311 s.