Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बलभद्रः
Meaning (sk):विष्णोः बलरामावतारः
Meaning (en):Epithet of Balarāma
Sloka:
1|1|22|2रामः संकर्षणः पौरो बलदेवो हलायुधः॥
1|1|23|1बलभद्रः प्रलम्बारिः कालिन्दीकर्षणो हली।
1|1|23|2तालाङ्को रेवतीकान्तः सात्त्वतो मसली बली॥
1|1|24|1भद्राङ्गो भद्रवदनः कामपालः सितासितः।
1|1|24|2बलो नीलाम्बरश्चाथ तस्य संवर्तकं हलम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राम (9)पुंallरामः 1|1|22|2|1Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सङ्कर्षण (2)पुंallसङ्कर्षणः 1|1|22|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
पौरपुंallपौरः 1|1|22|2|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलदेव (2)पुंallबलदेवः 1|1|22|2|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
हलायुध (2)पुंallहलायुधः 1|1|22|2|5Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलभद्र (2)पुंallबलभद्रः 1|1|23|1|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
प्रलम्बारिपुंallप्रलम्बारिः 1|1|23|1|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कालिन्दीकर्षणपुंallकालिन्दीकर्षणः 1|1|23|1|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
हलिन् (2)पुंallहली 1|1|23|1|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
तालाङ्क (3)पुंallतालाङ्कः 1|1|23|2|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
रेवतीकान्तपुंallरेवतीकान्तः 1|1|23|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सात्त्वत (2)पुंallसात्त्वतः 1|1|23|2|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
मुसलिन् (2)पुंallमुसली 1|1|23|2|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलिन् (5)पुंallबली 1|1|23|2|5Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
भद्राङ्गपुंallभद्राङ्गः 1|1|24|1|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
भद्रवदनपुंallभद्रवदनः 1|1|24|1|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कामपाल (2)पुंallकामपालः 1|1|24|1|3Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सितासितपुंallसितासितः 1|1|24|1|4Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बल (5)पुंallबलः 1|1|24|2|1Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
नीलाम्बर (2)पुंallनीलाम्बरः 1|1|24|2|2Epithet of Balarāmaविष्णोः बलरामावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अन्यसंबन्धाः]-->कृष्णः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
[vk]संवर्तकम् बलभद्रस्य हलम् - Name of the plough of Balarāma --[स्व_स्वामीसंबन्धः]--> बलभद्रः
[vk]सौनन्दम् बलभद्रस्य मुसलम् - Name of the mace of Balarāma --[स्व_स्वामीसंबन्धः]--> बलभद्रः
Response Time: 0.0293 s.