Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मन्मथः
Meaning (sk):कामदेवः
Meaning (en):God of love
Sloka:
1|1|27|1प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः।
1|1|27|2कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः॥
1|1|28|1पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः।
1|1|28|2शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः॥
1|1|29|1बन्धुर्वामो जराभीरुर्हृच्छयो मधुसारथिः।
1|1|29|2ब्रह्मसूरनिरुद्धः स्यादृश्यकेतुरूषापतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रद्युम्न (2)पुंallप्रद्युम्नः 1|1|27|1|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मन्मथ (4)पुंallमन्मथः 1|1|27|1|2God of loveकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
काम (6)पुंallकामः 1|1|27|1|3Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मार (2)पुंallमारः 1|1|27|1|4Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मनसिज (2)पुंallमनसिजः 1|1|27|1|5Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
स्मर (2)पुंallस्मरः 1|1|27|1|6Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
कन्दर्प (2)पुंallकन्दर्पः 1|1|27|2|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
दर्पक (2)पुंallदर्पकः 1|1|27|2|2Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
अनङ्ग (2)पुंallअनङ्गः 1|1|27|2|3Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मीनाङ्कपुंallमीनाङ्कः 1|1|27|2|4Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मकरध्वज (2)पुंallमकरध्वजः 1|1|27|2|5Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
पुष्पधन्वन् (2)पुंallपुष्पधन्वा 1|1|28|1|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
रतिपति (2)पुंallरतिपतिः 1|1|28|1|2Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
शम्बरारि (2)पुंallशम्बरारिः 1|1|28|1|3Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
अनन्यज (2)पुंallअनन्यजः 1|1|28|1|4Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
शूर्पकारिपुंallशूर्पकारिः 1|1|28|2|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मधुसखपुंallमधुसखः 1|1|28|2|2Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
पञ्चेषुपुंallपञ्चेषुः 1|1|28|2|3Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
विषमायुधपुंallविषमायुधः 1|1|28|2|4Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
बन्धु (2)पुंallबन्धुः 1|1|29|1|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
वाम (4)पुंallवामः 1|1|29|1|2Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
जराभीरुपुंallजराभीरुः 1|1|29|1|3Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
हृच्छय (2)पुंallहृच्छयः 1|1|29|1|4Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
मधुसारथिपुंallमधुसारथिः 1|1|29|1|5Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
ब्रह्मसू (2)पुंallब्रह्मसूः 1|1|29|2|1Epithet of Manmathaकामदेवःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
[vk]अनिरुद्धः कामदेवस्य पुत्रः - Son of Manmatha --[जन्य_जनकसंबन्धः]--> मन्मथः
Response Time: 0.0886 s.