Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:व्यासः
Meaning (sk):विष्णोः व्यासावतारः
Meaning (en):Vyāsa - son of Parasara; Incarnation of Viṣṇu
Sloka:
1|1|30|2अश्वो हयशिराः शेषः कपिलो व्यास इत्यपि॥
1|1|31|2कपिलस्तु महाविष्णुर्व्यासः सत्यवतीसुतः॥
1|1|32|1पराशर्यो द्वैपायनः कृष्णद्वैपायनोऽपि च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
व्यास (4)पुंallव्यासः 1|1|30|2|5Vyāsa - son of Parasara; Incarnation of ...विष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
व्यास (4)पुंallव्यासः 1|1|31|2|3Vyāsa - son of Parasara; Incarnation of ...विष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
सत्यवतीसुत (2)पुंallसत्यवतीसुतः 1|1|31|2|4Epithet of Vyāsaविष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
पाराशर्य (2)पुंallपाराशर्यः 1|1|32|1|1Epithet of Vyāsaविष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
द्वैपायन (2)पुंallद्वैपायनः 1|1|32|1|2Epithet of Vyāsaविष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
कृष्णद्वैपायनपुंallकृष्णद्वैपायनः 1|1|32|1|3Epithet of Vyāsaविष्णोः व्यासावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अवतारः]-->विष्णुः
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0339 s.