Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दत्तात्रेयः
Meaning (sk):विष्णोः दत्तात्रेयावतारः
Meaning (en):Sage - Son of Atri; Incarnation of Viṣṇu
Sloka:
1|1|31|1दत्तात्रेयश्च कल्की च बुद्धश्चेत्येवमादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दत्तात्रेयपुंallदत्तात्रेयः 1|1|31|1|1Sage - Son of Atri; Incarnation of Viṣṇuविष्णोः दत्तात्रेयावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अवतारः]-->विष्णुः
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0375 s.