Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गरुडः
Meaning (sk):विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनः
Meaning (en):Vehicle of Viṣṇu
Sloka:
1|1|37|1गरुडः काश्यपसुतो गुरुत्मानुरगाशनः।
1|1|37|2सुपर्णीतनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित्॥
1|1|38|1पन्नगारिर्विष्णुरथः सुपर्णो विहगाधिपः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गरुड (2)पुंallगरुडः 1|1|37|1|1Vehicle of Viṣṇuविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
काश्यपसुतपुंallकाश्यपसुतः 1|1|37|1|2Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
गरुत्मत् (3)पुंallगरुत्मान् 1|1|37|1|3Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
उरगाशनपुंallउरगाशनः 1|1|37|1|4Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
सुपर्णीतनयपुंallसुपर्णीतनयः 1|1|37|2|1Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
तार्क्ष्य (4)पुंallतार्क्ष्यः 1|1|37|2|2Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
वैनतेय (2)पुंallवैनतेयः 1|1|37|2|3Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
महेन्द्रजित्पुंallमहेन्द्रजित् 1|1|37|2|4Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
पन्नगारिपुंallपन्नगारिः 1|1|38|1|1Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
विष्णुरथ (2)पुंallविष्णुरथः 1|1|38|1|2Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
सुपर्ण (3)पुंallसुपर्णः 1|1|38|1|3Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
विहगाधिपपुंallविहगाधिपः 1|1|38|1|4Epithet of Garuḍaविनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[स्व_स्वामीसंबन्धः]-->विष्णुः
--[जातिः]-->अलौकिकप्राणी
--[उपाधि]-->वाहनम्
Incoming Relations:
Response Time: 0.0289 s.