Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:ब्रह्मा
Meaning (sk):आदिदेवेषु एकः - ब्रह्मा
Meaning (en):Brahma; One of the primeval triad
Sloka:
1|1|6|2ब्रह्मा विधाता विश्वात्मा धाता स्रष्टा प्रजापतिः॥
1|1|7|1हिरण्यगर्भो द्रुहिणो विरिञ्चः कश्चतुर्मुखः।
1|1|7|2पद्मनाभः सुरज्येष्ठश्चिरजीवी सनातनः॥
1|1|8|1शतानन्दः शतधृतिः स्वयंभूः सर्वतोमुखः।
1|1|8|2परमेष्ठी विश्वरेताः पुरुषो हंसवाहनः॥
1|1|9|1पद्मभूः प्राणदो वेधा द्रुघणो नाभिजो विधिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ब्रह्मन् (2)पुंallब्रह्मा 1|1|6|2|1The god Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
विधातृ (2)पुंallविधाता 1|1|6|2|2Epithet of Brahmanआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
विश्वात्मन्पुंallविश्वात्मा 1|1|6|2|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
धातृ (2)पुंallधाता 1|1|6|2|4Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
स्रष्टृ (2)पुंallस्रष्टा 1|1|6|2|5Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
प्रजापति (2)पुंallप्रजापतिः 1|1|6|2|6Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
हिरण्यगर्भ (2)पुंallहिरण्यगर्भः 1|1|7|1|1Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
द्रुहिण (2)पुंallद्रुहिणः 1|1|7|1|2Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
विरिञ्चपुंallविरिञ्चः 1|1|7|1|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
क (4)पुंallकः 1|1|7|1|4Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
चतुर्मुखपुंallचतुर्मुखः 1|1|7|1|5Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
पद्मासनपुंallपद्मासनः 1|1|7|2|1Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
सुरज्येष्ठ (2)पुंallसुरज्येष्ठः 1|1|7|2|2Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
चिरजीविन् (2)पुंallचिरजीवी 1|1|7|2|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
सनातन (2)पुंallसनातनः 1|1|7|2|4Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] नित्यम् - sea/usual/fixed/ocean/wonted/native/innate/eternal/constant/ordinary/one's own/c ...
शतानन्द (2)पुंallशतानन्दः 1|1|8|1|1Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
शतधृतिपुंallशतधृतिः 1|1|8|1|2Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
स्वयम्भू (2)पुंallस्वयम्भूः 1|1|8|1|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
सर्वतोमुखपुंallसर्वतोमुखः 1|1|8|1|4Epithet of Brahmanआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
परमेष्ठिन् (2)पुंallपरमेष्ठी 1|1|8|2|1Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
विश्वरेतस्पुंallविश्वरेताः 1|1|8|2|2Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
पुरुष (5)पुंallपुरुषः 1|1|8|2|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] आत्मा - soul/self/breath/spirit/nature/essence/character/peculiarity/individual soul
[ak] पुन्नागः - nutmeg/white lotus/white elephant/elephant among men/any distinguished man
[ak] मनुष्यः - man/human/manly/husband/useful or/human being/friendly to man/class of deceased ...
[ak] पुरुषः - man/soul/male/people/spirit/friend/person/officer/servant/attendant/human being/ ...
हंसवाहन (2)पुंallहंसवाहनः 1|1|8|2|4Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
पद्मभूपुंallपद्मभूः 1|1|9|1|1Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
प्राणदपुंallप्राणदः 1|1|9|1|2Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
वेधस् (3)पुंallवेधाः 1|1|9|1|3Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
[ak] विष्णुः - God Vishnu
द्रुघण (2)पुंallद्रुघणः 1|1|9|1|4Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] मुद्गरः - bud/hammer/mallet/species of fish/kind of jasmine/any hammer-like weapon or impl ...
नाभिजपुंallनाभिजः 1|1|9|1|5Epithet of Brahmaआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
विधि (5)पुंallविधिः 1|1|9|1|6Epithet of Brahmanआदिदेवेषु एकः - ब्रह्मास्वर्गकाण्डःआदिदेवाध्यायः
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
[ak] प्राक्तनशुभाशुभकर्मः - fate/royal/fatal/deity/divine/chance/destiny/fortune/celestial/depending on fate ...
[ak] विधानशास्त्रम् - age/fit/law/mode/idea/able/rule/form/epoch/prime/early/almost/period/ritual/prop ...
[ak] विधानम् - use/law/fate/rule/work/means/method/fodder/manner/conduct/creator/precept/statut ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अन्यसंबन्धाः]-->आदिदेवः
--[जातिः]-->ईश्वरः
Incoming Relations:
[vk]सनत्कुमारः ब्रह्मणः पुत्रः - Son of Brahma --[जन्य_जनकसंबन्धः]--> ब्रह्मा
[vk]सरस्वती वाचः अधिदेवता - Epithet of Saraswati --[पति_पत्नीसंबन्धः]--> ब्रह्मा
Response Time: 0.0634 s.