Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:काकः
Meaning (sk):काकः इति पक्षिविशेषः
Meaning (en):Crow
Sloka:
2|3|15|1काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः।
2|3|15|2आत्मघोषो महानेमिः कण्टको मौकलिः कुणः॥
2|3|16|1बलिपुष्ट उलूकारिर्नाडिजङ्घोऽप्रहृष्टकः।
2|3|16|2धूलिजङ्घोऽन्यवापश्च परभृद्वायसोऽन्यपुट्॥
2|3|17|1द्रोणः सकृत्प्रजोऽरिष्टो ध्वाङ्क्षः करट इत्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काक (2)पुंallकाकः 2|3|15|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
द्विकपुंallद्विकः 2|3|15|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
एकाक्षपुंallएकाक्षः 2|3|15|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चिरजीविन् (2)पुंallचिरजीवी 2|3|15|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दिवाटनपुंallदिवाटनः 2|3|15|1|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आत्मघोष (2)पुंallआत्मघोषः 2|3|15|2|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
महानेमिपुंallमहानेमिः 2|3|15|2|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कण्टक (4)पुंallकण्टकः 2|3|15|2|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मौकलि (2)पुंallमौकलिः 2|3|15|2|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कुणपुंallकुणः 2|3|15|2|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बलिपुष्ट (2)पुंallबलिपुष्टः 2|3|16|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
उलूकारिपुंallउलूकारिः 2|3|16|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
नाडिजङ्घपुंallनाडिजङ्घः 2|3|16|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अप्रहृष्टकपुंallअप्रहृष्टकः 2|3|16|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
धूलिजङ्घपुंallधूलिजङ्घः 2|3|16|2|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अन्यवापपुंallअन्यवापः 2|3|16|2|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
परभृत (2)पुंallपरभृतः 2|3|16|2|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वायस (2)पुंallवायसः 2|3|16|2|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अन्यपुष्पुंallअन्यपुट् 2|3|16|2|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
द्रोण (3)पुंallद्रोणः 2|3|17|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
सकृत्प्रज (2)पुंallसकृत्प्रजः 2|3|17|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अरिष्ट (7)पुंallअरिष्टः 2|3|17|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
ध्वाङ्क्ष (3)पुंallध्वाङ्क्षः 2|3|17|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
करट (3)पुंallकरटः 2|3|17|1|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]कृष्णकाकः कृष्णकाकः इति काकपक्षिविशेषः - Black crow --[परा_अपरासंबन्धः]--> काकः
[vk]श्वेतकाकः श्वेतकाकः इति काकपक्षिविशेषः - White crow --[परा_अपरासंबन्धः]--> काकः
Response Time: 0.0398 s.