Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सरस्वती
Meaning (sk):वाचः अधिदेवता
Meaning (en):Epithet of Saraswati
Sloka:
1|1|9|2वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वाच् (2)स्त्रीallवाक्/वाग् 1|1|9|2|1Goddess of speech; Sarasvatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
वाणी (2)स्त्रीallवाणी 1|1|9|2|2Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
भारती (3)स्त्रीallभारती 1|1|9|2|3Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
भाषा (2)स्त्रीallभाषा 1|1|9|2|4Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
गो (13)स्त्रीallगौः 1|1|9|2|5Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
गिर् (2)स्त्रीallगीः 1|1|9|2|6Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
ब्राह्मी (6)स्त्रीallब्राह्मी 1|1|9|2|7Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
सरस्वती (4)स्त्रीallसरस्वती 1|1|9|2|8Epithet of Saraswatiवाचः अधिदेवतास्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[पति_पत्नीसंबन्धः]-->ब्रह्मा
--[जातिः]-->पौरुषेयः
Incoming Relations:
[vk]वाक्यम् तिङ्सुबन्तचयः_कारकान्विता_क्रिया - Sentence --[अवयव_अवयवीसंबन्धः]--> सरस्वती
Response Time: 0.0378 s.