Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:केतवः
Meaning (sk):केतुग्रहः
Meaning (en):Ketu
Sloka:
2|1|37|1राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः।
2|1|37|2धूमजाः शिखिनो ब्रह्मपुत्राः श्रीमन्त आहिकाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
केतु (3)पुंबहुकेतवः 2|1|37|1|3Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पताका - flag/sign/next/banner/emblem/pennon/flag-staff/good fortune/auspiciousness/parti ...
[ak] ग्रहभेदः - lamp/form/sign/flag/mark/chief/comet/shape/enemy/torch/flame/ensign/banner/meteo ...
विकच (3)पुंबहुविकचाः 2|1|37|1|4Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] फलितः - फलसहितवृक्षः - Fruit-bearing
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
कृश (2)पुंबहुकृशाः 2|1|37|1|5Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूक्ष्मम् - atom/nice/fine/keen/thin/tiny/eager/exact/small/acute/short/subtle/feeble/narrow ...
धूमजपुंबहुधूमजाः 2|1|37|2|1Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शिखिन् (5)पुंबहुशिखिनः 2|1|37|2|2Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] कुक्कुटः1 - कुक्कुटः इति पक्षिविशेषः - Cock
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] मयूरः - cock/peacock/kind of gait/kind of instrument for measuring time
ब्रह्मपुत्र (2)पुंबहुब्रह्मपुत्राः 2|1|37|2|3Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] स्थावरविषभेदाः - boar/raven/snake/potter/plant kAkolI
श्रीमत् (8)पुंबहुश्रीमन्तः 2|1|37|2|4Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] शुकः - शुकः इति पक्षिविशेषः - Parrot
[vk] गुग्गुलुः - Bdellium; Tamil Kuṅgiliyam
[vk] कदम्बः - Nauclea kadamba; Tamil Kaḍambu
[vk] तिलकः - Tilā plant; Tamil Mañjādi
[vk] षण्डः - Breeding bull
[ak] तिलकवृक्षः - mole/freckle/kind of horse/mark of sandal/mark on the forehead/ornament of anyth ...
[ak] श्रीमान् - wealthy/handsome/beautiful/lucky prosperous/possessed of fortune or good luck/Ro ...
आहिकपुंबहुआहिकाः 2|1|37|2|5Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0858 s.