Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मयूरः
Meaning (sk):मयूरः इति पक्षिविशेषः
Meaning (en):Peacock
Sloka:
2|3|36|2मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः॥
2|3|37|1वर्षामदः शिखी केकी शिखण्डी चित्रपत्रकः।
2|3|37|2भुजङ्गारिः शापटिको मयूकश्चित्रपिङ्गलः॥
2|3|38|1मार्जारकण्ठः केकालिर्विष्करो नर्तनप्रियः।
2|3|38|2मेघनादानुलासी च दार्वण्डश्चन्द्रकीति च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मयूर (4)पुंallमयूरः 2|3|36|2|1Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बर्हिण (2)पुंallबर्हिणः 2|3|36|2|2Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बर्हिन् (2)पुंallबर्ही 2|3|36|2|3Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शुक्लापाङ्गपुंallशुक्लापाङ्गः 2|3|36|2|4Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शिखावल (2)पुंallशिखावलः 2|3|36|2|5Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वर्षामदपुंallवर्षामदः 2|3|37|1|1Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शिखिन् (5)पुंallशिखिनः 2|3|37|1|2Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
केकिन् (2)पुंallकेकी 2|3|37|1|3Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शिखण्डिन्पुंallशिखण्डी 2|3|37|1|4Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चित्रपत्रकपुंallचित्रपत्रकः 2|3|37|1|5Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
भुजङ्गारिपुंallभुजङ्गारिः 2|3|37|2|1Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शापटिकपुंallशापटिकः 2|3|37|2|2Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मयूकपुंallमयूकः 2|3|37|2|3Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चित्रपिङ्गलपुंallचित्रपिङ्गलः 2|3|37|2|4Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मार्जारकण्ठपुंallमार्जारकण्ठः 2|3|38|1|1Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
केकालिपुंallकेकालिः 2|3|38|1|2Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
विष्किर (2)पुंallविष्किरः 2|3|38|1|3Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
नर्तनप्रियपुंallनर्तनप्रियः 2|3|38|1|4Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मेघनादानुलासिन् (2)पुंallमेघनादानुलासी 2|3|38|2|1Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दार्वण्डपुंallदार्वण्डः 2|3|38|2|2Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चन्द्रकिन् (2)पुंallचन्द्रकी 2|3|38|2|3Peacockमयूरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]बर्हः मयूरपिच्छः - Tail of peacock --[अवयव_अवयवीसंबन्धः]--> मयूरः
Response Time: 0.0309 s.