Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:स्थावरविषभेदाः
Meaning (sk):None
Meaning (en):boar/raven/snake/potter/plant kAkolI
Sloka:
1|8|10|1पुंसि क्लीबे च काकोलकालकूटहलाहलाः।
1|8|10|2सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥
1|8|11|1दारदो वत्सनाभश्च विषभेदा अमी नव।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काकोल (3)पुंallकाकोलः 1|8|10|1|1boar/raven/snake/potter/plant kAkolIपातालभोगिवर्गः
काकोलनपुंallकाकोलम् 1|8|10|1|1boar/raven/snake/potter/plant kAkolIपातालभोगिवर्गः
कालकूटपुंallकालकूटः 1|8|10|1|2poison/relating to that countryपातालभोगिवर्गः
कालकूटनपुंallकालकूटम् 1|8|10|1|2poison/relating to that countryपातालभोगिवर्गः
हलाहलपुंallहलाहलः 1|8|10|1|3kind of snake/kind of lizard/jaina or ba ...पातालभोगिवर्गः
हलाहलनपुंallहलाहलम् 1|8|10|1|3kind of snake/kind of lizard/jaina or ba ...पातालभोगिवर्गः
सौराष्ट्रिकपुंallसौराष्ट्रिकः 1|8|10|2|1belonging to Suratपातालभोगिवर्गः
शौक्लिकेयपुंallशौक्लिकेयः 1|8|10|2|2sort of poisonपातालभोगिवर्गः
ब्रह्मपुत्र (2)पुंallब्रह्मपुत्राः 1|8|10|2|3kind of vegetable poison/son of a priest ...पातालभोगिवर्गः
प्रदीपनपुंallप्रदीपनः 1|8|10|2|4exciting/inflaming/sort of poisonपातालभोगिवर्गः
दारद (3)पुंallदारदाः 1|8|11|1|1ocean/quicksilver/kind of poison/coming ...पातालभोगिवर्गः
वत्सनाभपुंallवत्सनाभः 1|8|11|1|2particular treeपातालभोगिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->विषम्
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0325 s.