Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शुकः
Meaning (sk):शुकः इति पक्षिविशेषः
Meaning (en):Parrot
Sloka:
2|3|25|1शुकस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः।
2|3|25|2दरणो दण्डिकीरौ च लोपालोपायिके समे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक (3)पुंallशुकः 2|3|25|1|1Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
त्रिकेतुपुंallत्रिकेतुः 2|3|25|1|2Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मेधाविन्पुंallमेधावी 2|3|25|1|3Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
श्रीमत् (8)पुंallश्रीमन्तः 2|3|25|1|4Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वाग्मिन् (2)पुंallवाग्मी 2|3|25|1|5Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
फलाशनपुंallफलाशनः 2|3|25|1|6Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दरणपुंallदरणः 2|3|25|2|1Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दण्डिन्पुंallदण्डी 2|3|25|2|2Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कीर (3)पुंallकीरः 2|3|25|2|3Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0426 s.