Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:केतवः
Meaning (sk):केतुग्रहः
Meaning (en):Ketu
Sloka:
2|1|37|1राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः।
2|1|37|2धूमजाः शिखिनो ब्रह्मपुत्राः श्रीमन्त आहिकाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
केतु (3)पुंबहुकेतवः 2|1|37|1|3Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
विकच (3)पुंबहुविकचाः 2|1|37|1|4Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कृश (2)पुंबहुकृशाः 2|1|37|1|5Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
धूमजपुंबहुधूमजाः 2|1|37|2|1Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शिखिन् (5)पुंबहुशिखिनः 2|1|37|2|2Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
ब्रह्मपुत्र (2)पुंबहुब्रह्मपुत्राः 2|1|37|2|3Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
श्रीमत् (8)पुंबहुश्रीमन्तः 2|1|37|2|4Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
आहिकपुंबहुआहिकाः 2|1|37|2|5Epithet of Ketuकेतुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0281 s.