Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुक्कुटः1
Meaning (sk):कुक्कुटः इति पक्षिविशेषः
Meaning (en):Cock
Sloka:
2|3|13|1कक्कुटो दीर्घवाग्दक्षः शिखी चूलिक आरणी।
2|3|13|2कृकवाकुर्विवृत्ताक्षस्ताम्रचूडः शिखण्डिकः॥
2|3|14|1मयूरश्चटकः शौण्डः पादायुधनखायुधौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुक्कुट (6)पुंallकुक्कुटः 2|3|13|1|1Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दीर्घवाच्पुंallदीर्घवाग् 2|3|13|1|2Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दक्ष (3)पुंallदक्षः 2|3|13|1|3Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शिखिन् (5)पुंallशिखिनः 2|3|13|1|4Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चूलिकपुंallचूलिकः 2|3|13|1|5Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आरणिन्पुंallआरणी 2|3|13|1|6Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कृकवाकु (2)पुंallकृकवाकुः 2|3|13|2|1Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
विवृताक्षपुंallविवृताक्षः 2|3|13|2|2Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
ताम्रचूड (2)पुंallताम्रचूडः 2|3|13|2|3Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शिखण्डिकपुंallशिखण्डिकः 2|3|13|2|4Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मयूर (4)पुंallमयूरः 2|3|14|1|1Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चटक (3)पुंallचटकः 2|3|14|1|2Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पण्डकपुंallपण्डकः 2|3|14|1|2Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शौण्ड (2)पुंallशौण्डः 2|3|14|1|3Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पादायुधपुंallपादायुधः 2|3|14|1|4Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
नखायुधपुंallनखायुधः 2|3|14|1|5Cockकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]अम्बुकुक्कुटः अम्बुकुक्कुटः इति पक्षिविशेषः - Water-fowl --[परा_अपरासंबन्धः]--> कुक्कुटः1
Response Time: 0.0316 s.