Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पताका
Meaning (sk):
Meaning (en):flag/sign/next/banner/emblem/pennon/flag-staff/good fortune/auspiciousness/particular high number/episode or episodical incident
Sloka:
2|8|99|2पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्॥
3|3|60|2ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥
3|3|114|1मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे।
3|3|144|1ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पताकास्त्रीallपताका 2|8|99|2|1flag/sign/next/banner/emblem/pennon/flag ...क्षत्रियवर्गः
वैजयन्ती (2)स्त्रीallवैजयन्ती 2|8|99|2|2flag/ensign/banner/necklace of viSNu/kin ...क्षत्रियवर्गः
केतन (4)नपुंallकेतनम् 2|8|99|2|3site/body/sign/mark/place/abode/house/en ...क्षत्रियवर्गः
ध्वजपुंallध्वजः 2|8|99|2|4sign/flag/mark/pride/ensign/banner/emble ...क्षत्रियवर्गः
ध्वजनपुंallध्वजम् 2|8|99|2|4sign/flag/mark/pride/ensign/banner/emble ...क्षत्रियवर्गः
केतु (3)पुंallकेतवः 3|3|60|2|1lamp/form/sign/flag/mark/chief/comet/sha ...नानार्थवर्गः
केतन (4)नपुंallकेतनम् 3|3|114|1|1site/body/sign/mark/place/abode/house/en ...नानार्थवर्गः
ललाम (5)नपुंallललामम् 3|3|144|1|1row/tail/flag/line/horse/banner/eminent/ ...नानार्थवर्गः
Outgoing Relations:
--[गुण-गुणी-भावः]-->ध्वजधारिः
--[उपाधि]-->वस्त्रम्
Incoming Relations:
[ak]ध्वजधारिः flag/chariot/adorned with flags/furnished with sails/having or bearing a flag/en ... --[उपजीव्य_उपजीवक_भावः]--> पताका
Response Time: 0.0318 s.