Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वामनः
Meaning (sk):विष्णोः वामनावतारः
Meaning (en):Dwarf; Incarnation of Viṣhṇu
Sloka:
1|1|19|1उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः।
1|1|19|2आदित्यो द्विपदस्तार्क्ष्यस्त्रिविक्रम उरुक्रमः॥
1|1|20|1विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उपेन्द्र (2)पुंallउपेन्द्रः 1|1|19|1|1Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] विष्णुः - God Vishnu
इन्द्रावरज (2)पुंallइन्द्रावरजः 1|1|19|1|2Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] विष्णुः - God Vishnu
वामन (5)पुंallवामनः 1|1|19|1|3Dwarf; Incarnation of Viṣhṇuविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] वामनः1 - दक्षिणदिग्गजः - Elephant of the southern quarter
[ak] दक्षिणदिग्गजः - mare/bent/dwarf/short/small/minute/dwarfish/inclined/dwarfish bull/sort of woman ...
[ak] ह्रस्वः - low/weak/dwarf/short/small/little/less by/dwarfish/unimportant/short vowel/insig ...
[ak] ह्रस्वः - low/weak/dwarf/short/small/little/less by/dwarfish/unimportant/short vowel/insig ...
बलिकण्टकपुंallबलिकण्टकः 1|1|19|1|4Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
आदित्य (7)पुंallआदित्यः 1|1|19|2|1Another name of the Trivikrama avataraविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[vk] आदित्याः - द्वादशादित्याः - Name of the twelve Ādityas
[vk] सूर्यः - दिवाकरः - Sun
[ak] देवः - god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/div ...
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
द्विपदपुंallद्विपदः 1|1|19|2|2Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
तार्क्ष्य (4)पुंallतार्क्ष्यः 1|1|19|2|3Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] गरुडः - विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनः - Vehicle of Viṣṇu
[ak] गरुडः - building shaped like garuDa
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
त्रिविक्रम (2)पुंallत्रिविक्रमः 1|1|19|2|4Trivikrama incarnation of Viṣṇuविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] विष्णुः - God Vishnu
उरुक्रमपुंallउरुक्रमः 1|1|19|2|5Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
विष्णु (3)पुंallविष्णुः 1|1|20|1|1Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
[ak] विष्णुः - God Vishnu
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0427 s.